This page has not been fully proofread.

ARANYAKANDA
 
मम स्नेहाच्च सौहार्दादिदमुक्तं त्वयाऽनधे ।
सघर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी ॥
 
185
 
On account of your affection and
friendliness to me, O sinless one, this has
been spoken to me by you.
You are my
associate in the performance of duties,
and indeed more to me than life itself."
 
तौ पश्यमानौ विविधान् शैलप्रस्थाम् वनानि च ।
नदीश्च विविधा रम्या जग्मतुस्सीतया सह ॥
 
Seeing the various hills and forest as
well as the many delightful rivers, the
two (Rama and Lakshmana) went forth
along with Sita.
 
तथा संवसतस्यस्य मुनीनामाश्रमेषु वै ।
 
रमतश्चानुकूल्येन ययुस्संवत्सरा दश ॥ Bre blog
 
For him (Rama), living thus and enjoy-
ing himself agreeably, in the hermitages
of ascetics, ten years went by.
 
स प्रविश्या श्रमपदमगस्त्यं सूर्यवर्चसम् ।
अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः ॥