This page has been fully proofread once and needs a second look.

॥ आरण्यकाण्डः ॥
 

 
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवाम् ।

ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् ॥
 

Entering the great forest of Dandaka,

the self-restrained and invincible Rama

saw a group of hermitages belonging to

the ascetics.
 

 
दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः ।

लक्ष्मण चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम् ।

मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ॥
 

On seeing Rama and Lakshmana along

with the famous Sita, those great sages,

possessed of divine knowledge and firmly

rooted in their vows, received them with

benedictory utterances.