This page has not been fully proofread.

॥ आरण्यकाण्डः ॥
 
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवाम् ।
ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् ॥
 
Entering the great forest of Dandaka,
the self-restrained and invincible Rama
saw a group of hermitages belonging to
the ascetics.
 
दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः ।
लक्ष्मण चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम् ।
मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः ॥
 
On seeing Rama and Lakshmana along
with the famous Sita, those great sages,
possessed of divine knowledge and firmly
rooted in their vows, received them with
benedictory utterances.