This page has not been fully proofread.

AYODHYAKANDA
 
एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् ॥
 
This is indeed the supreme duty of a
Kshattriya— to get installed.
 
ऋणानि त्रीण्यपाकुर्वन् दुर्हद: साधु निर्दहन् ।
सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ॥
 
161
 
Discharging your three-fold obligations,
subjugating your foes and propitiating
your friends with every
then may you cammand me.
 
gratification,
 
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।
अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥
 
O foremost of men, wiping our the
blame of my mother, do you emancipate
our honoured father from sin.
 
शिरसा त्वाऽभियाचेऽहं कुरुष्व करुणां मयि ।
 
With bowed head, I request you. Have
compassion on me.
 
अथैतत् पृष्ठतः कृत्वा वनमेव भवानितः ।
गमिष्यति गमिष्यामि भवता सार्धमप्यहम् ॥
 
If disregarding this, you proceed from
here only to the forest, I too will go to
the forest along with you."
 
11