This page has not been fully proofread.

AYODHYAKANDA
 
कथं नु पुत्राः पितरं हन्युः कस्याञ्चिदापदि ।
भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मनः ॥
 
151
 
Verily, O Lakshmaha, how could sons
kill father in any extremity, or brother
kill brother, one's own life ?
 
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे ।
वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ।
 
If for the sake of the kingdom you
speak such words, I shall, on seeing
Bharata, tell him: 'Give the kingdom to
this one (Lakshmana)."
 
अवतीर्य तु सालाग्रात् तस्मात् स समितिञ्जयः ।
लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ॥
 
Descending from the top of that Sala
tree, Lakshmana, the victorious in battles
stood with folded hands by Rama's side.
निवेश्य सेनां तु विभुः पद्धयां पादवतां वरः ।
गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् ।
 
भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥
 
Bharata the
 
Stationing the army,
mighty, auspicious and best of men'
walked on foot and saw his brother's
leafy hut, situated amidst the hermitages
of the ascetics.