This page has been fully proofread once and needs a second look.

148
 
THE RAMAYANA
 
यद्दव्यं बान्धवानां वा मित्राणां वा क्षये भवेत् ।

नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥
 

That prosperity which accrues by the

death of relatives or friends, I will never

accept that, like viands made of poison.
 

 
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण ।

इच्छामि भवतामर्थे एतत् प्रतिशृणोमि ते ॥
 

O Lakshmana, I swear to you, only

for your sake do I desire dharma, wealth,

love and the very earth.
 

 
भ्रातॄणां संग्रहार्थं च सुखार्थं चापि लक्ष्मण ।

राज्यमप्यहमिच्छामि सत्येनायुधमालमे ॥
 

O Lakshmana, I touch my weapon to

plight this truth, for the maintenance

and happiness of my brothers it is that I

desire the kingdom.
 

 
नेयं मम मही सौम्य दुर्लभा सागराम्बरा ।

न हीच्छेयमधर्मेण शकत्वमपि लक्ष्मण ॥
 

O dear Lakshmana, to me this earth

girt by the oceans is not difficult of

acquirement. But through unrighteous-

ness I do not desire even the status of

Indra.