This page has not been fully proofread.

146
 
THE RAMAYANA
 
and
Seeing the elephants running
hearing that great sound, Rama said to
Lakshmana of flaming effulgence, the son
of Sumitra :
 
हन्त लक्ष्मण पश्येह तुमुलश्रूयते ध्वनिः ॥
 
— O Lakshmana, see here. A tumultu-
ous sound is heard."
 
स लक्ष्मणः सन्त्वरितः सालमारुह्य पुष्पितम् ।
शशंस सेनां रामाय वचनं चेदमब्रवीत् ।
 
Then Lakshmana climbed quickly up a
blossoming Sala tree and saw an army.
And he spoke to Rama these words:
 
सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ।
संपन्न राज्यमिच्छस्तु व्यक्तं प्राप्याभिषेचनम् ।
आवां हन्तुं समभ्येति कैकेय्या भरतस्सुतः ॥
 
66
 
String the bow and make ready the
arrows and the armour. Having been
anointed, and desiring to have the king-
dom safe (from rival claimants) Bharata,
son of Kaikeyi, is approaching to kill
both of us.
 
यन्निमितं भवान् राज्याच्च्युतो राघव शाश्वतात् ।
संप्राप्तोऽयमरिवर भरतो वध्य एव मे ।