This page has been fully proofread once and needs a second look.

AYODHYAKANDA
 
स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः ।

उवाच भरतश्श्रीमान् वसिष्ठं मान्त्रिणां वरम् ॥
 
145
 

Having gone a long distance, his horses

thoroughly exhausted, the blessed

Bharata spoke to Vasishtha, the foremost

of counsellors :
 

 
साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने ।

यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥
 

"Let able soldiers start and explore

the forest so that the tiger-like Rama and

Lakshmana could be seen."
 

 
एतस्मिन्नन्तरे त्रस्ताश्शब्देन महता ततः ।

अर्दिता यूथपा मत्ताः सयूथा दुद्रुवृर्दिशः ॥
 

In the meanwhile, being alarmed at the

great sound there, the mad leaders

of elephant-herds, accompanied by the

elephant-heards, ran pell-mell in all

directions, being frightened.
 

 
तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् ।

उवाच रामस्सौमित्रिं लक्ष्मण दीप्ततेजसम् ॥
 
10