This page has not been fully proofread.

140
 
THE RAMAYANA
 
अहं हि पुरुषव्याघ्रावपश्यन् रामलक्ष्मणौ ।
केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे ॥
 
Without seeing these two best of men,
Rama and Lakshmana, by virtue of what
power shall I be able to protect this
kingdom?
 
अथवा से भवेच्छक्तिर्यो गर्बुद्धिबलेन वा ।
सकामां न करिष्यामि त्वामहं पुत्रगर्द्धिनीम् ॥
 
Or else, I may even get that power
through austerities or through the force of
my intellect. But I will not bring about
satisfaction for you, who are ambitious
for your son.
 
न मे विकाङ्क्षा जायेत त्यक्तुं त्वां पापनिश्चयाम् ।
यदि रामस्य नापेक्षा त्वयि स्यान्मातृवत् सदा ॥
 
But for Rama's love for you as for a
mother, I should feel no aversion to
.abandon you, bent on cruelty.
 
राज्याङ्कंशस्व कैकेयि नृशंसे दुष्टचारिणि ।
परित्यक्ता च धर्मेण मा मृतं रुदती भव ॥