This page has been fully proofread once and needs a second look.

132
 
THE RAMAYANA
 
न सुहृद्भिनेर्न चामात्यैः मन्त्रयित्वा च नैगमैः ।

मयाऽयमर्थः संमोहात् स्त्रीहेतोः सहसा कृतः ॥
 

This proceeding has been done by me

in haste through infatuation because of a

woman, without consulting friends or

ministers or persons versed in the Scrip-

tures.
 

 
न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम् ॥
 

Without Rama I cannot live even for a

moment.
 

 
हा राम रामानुज हा हा वैदेहि तपस्विनि ।

न मां जानीत दुःखेन म्रियमाणमनाथवत् ॥
 

O Rama, O Ramanuja (brother of

Rama), O pious Sita, you do not know

that I am dying through grief as if help-

less."
 

 
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।

राजा दशरथः शोचन् जीवितान्तमुपागमत् ॥
 

Lamenting thus in the presence of

Rama's mother and Sumitra, the king

Dasaratha reached his life's end.
 

 
तमग्निमिव संशान्तं स्वर्गस्थं प्रेक्ष्य पार्थिवम् ।

तैलद्रोण्यामथामात्याः संवेस्य जगतीपतिम् ॥