This page has not been fully proofread.

132
 
THE RAMAYANA
 
न सुहृद्भिने चामात्यैः मन्त्रयित्वा च नैगमैः ।
मयाऽयमर्थः संमोहात् स्त्रीहेतोः सहसा कृतः ॥
 
This proceeding has been done by me
in haste through infatuation because of a
woman, without consulting friends or
ministers or persons versed in the Scrip-
tures.
 
न शक्ष्यामि विना रामं मुहूर्तमपि जीवितुम् ॥
 
Without Rama I cannot live even for a
moment.
 
हा राम रामानुज हा हा वैदेहि तपस्विनि ।
न मां जानीत दुःखेन म्रियमाणमनाथवत् ॥
 
O Rama, O Ramanuja (brother of
Rama), O pious Sita, you do not know
that I am dying through grief as if help-
less."
 
इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।
राजा दशरथः शोचन् जीवितान्तमुपागमत् ॥
 
Lamenting thus in the presence of
Rama's mother and Sumitra, the king
Dasaratha reached his life's end.
 
तमग्निमिव संशान्तं स्वर्गस्थ प्रेक्ष्य पार्थिवम् ।
तैलद्रोण्यामथामात्याः संवेस्य जगतीपतिम् ॥