This page has not been fully proofread.

AYODHYAKANDA
 
एवमुक्ताः स्त्रियस्सर्वाः सुमन्त्रेण नृपाज्ञया ।
कौसल्यां परिवार्याथ शनैर्ज मुघृ तत्रताः ॥
 
Addressed accordingly by Sumantra,
at the king's mandate, all the pious ladies,
gathering round Kausalya, went slowly.
स सूतो राममादाय लक्ष्मण मैथिलीं तदा ।
जगामाभिमुखस्तूर्ण सकाशं जगतीपतेः ॥
 
119
 
Then the charioteer, leading Rama,
Lakshmana and Sita, went quickly to the
proximity of the king.
 
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः ।
तमसंप्राप्य दुःखार्तः पपात भुवि मूर्च्छितः ॥
 
Seeing Rama, that lord of the quarters
went forward with great
(Dasaratha)
 
haste.
 
Without reaching him and afflicted
with distress, he fell down on the earth
unconscious.
 
तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः ।
विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥
 
Rama and the great chariot-warrior
Lakshmana came quickly to the sorrow-
was unconscious
wing king, who
account of distress.
 
on