This page has been fully proofread once and needs a second look.

AYODHYAKANDA
 
अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः ।

क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे ॥
 

Knowing her departure to be agreeable

to her husband, Sita became immediately

happy and began to disburse gifts.
 

 
एवं श्रुत्वा तु संवादं लक्ष्मणः पूर्वमागतः ।

स भ्रातुश्चरणौ गाढं लक्ष्मणः पूर्वमागतः ।

सीतामुवाचातियशा राघवं च महाव्रतम् ॥
 
113
 

Hearing thus the discussion, Laksh-

mana, the delight of the Raghus, who

had come already, took hold firmly of the

feet of his brother (Rama) and addressed

Sita of great fame and Raghava of great
 

vows :
 

 
यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम् ।

अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः ॥
 

"If the resolve has been made to go

to the forest, full of deer and elephants,

I shall accompany you to the forest,

holding the bow.
 

 
न देवलोकाक्रमणं नामरत्वमहं वृणे ।
 

ऐश्वर्यं वाऽपि लोकानां कामये न त्वया विना ॥
 
8