This page has not been fully proofread.

AYODHYAKANDA
 
अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः ।
क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे ॥
 
Knowing her departure to be agreeable
to her husband, Sita became immediately
happy and began to disburse gifts.
 
एवं श्रुत्वा तु संवाद लक्ष्मणः पूर्वमागतः ।
स भ्रातुश्चरणौ गाढं लक्ष्मणः पूर्वमागतः ।
सीतामुवाचातियशा राघवं च महाव्रतम् ॥
 
113
 
Hearing thus the discussion, Laksh-
mana, the delight of the Raghus, who
had come already, took hold firmly of the
feet of his brother (Rama) and addressed
Sita of great fame and Raghava of great
 
vows :
 
यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम् ।
अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः ॥
 
"If the resolve has been made to go
to the forest, full of deer and elephants,
I shall accompany you to the forest,
holding the bow.
 
न देवलोकाक्रमणं नामरत्वमहं वृणे ।
 
ऐश्वर्य वाऽपि लोकानां कामये न त्वया विना ॥
 
8