This page has been fully proofread once and needs a second look.

102
 
THE RAMAYANA
 
श्रीन्विक्रमान् प्रक्रमतो विष्णोरमिततेजसः ।

यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥
 

That blessing which happened to

Vishnu of immeasurable effulgence, when

he strode his three strides, – O Rama,

may that blessing be yours!
 

 
ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते 1

मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः ॥
 

The seasons, oceans, islands, the Vedas,

the worlds and the directions may all

these, O mighty-armed one, shower

blessings on you !
 

 
मङ्गलैरुपसंपन्नो वनवासादिहागतः ।
 

वध्वा मम च नित्यं त्वं कामान् संवर्ध याहि भोः ॥
 

Aided by these blessings and returning

hither from your forest-life, fulfil my

desires always, and those of your wife.

Go now."
 

 
कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ।

प्रविवेशाश्च रामस्तु स्वं वेश्म सुविभूषितम् ।

प्रहृष्टजनसंपूर्णं हिया किञ्चिदवाङमुखः ॥