This page has not been fully proofread.

102
 
THE RAMAYANA
 
श्रीन्विक्रमान् प्रक्रमतो विष्णोरमिततेजसः ।
यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥
 
That blessing which happened to
Vishnu of immeasurable effulgence, when
he strode his three strides, – O Rama,
may that blessing be yours!
 
ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते 1
मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः ॥
 
The seasons, oceans, islands, the Vedas,
the worlds and the directions may all
these, O mighty-armed one, shower
blessings on you !
 
मङ्गलैरुपसंपन्नो वनवासादिहागतः ।
 
वध्वा मम च नित्यं त्वं कामान् संवर्ध याहि भोः ॥
 
Aided by these blessings and returning
hither from your forest-life, fulfil my
desires always, and those of your wife.
Go now."
 
कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ।
प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् ।
प्रहृष्टजनसंपूर्ण हिया किञ्चिदवाङमुखः ॥