This page has been fully proofread once and needs a second look.

100
 
THE RAMAYANA
 
O Darling, would that the time were

this very day when I should see you

returned from the forest, wearing matted

hair and bark-garments.'
 

 
साऽपनीय तमायासमुपस्पृश्य जलं शुचि ।

चकार माता रामस्य मङ्गलानि मनस्विनी ॥
 

Subduing her sorrow and touching holy
water,

water,Kausalya, the
fond
Kausalya, the
mother,
mother,
performed auspicious blessings for Rama:
 

 
यं पालयसि धर्मं त्वं घृत्या च नियमेन च ।

सवै राघवशार्दूल धर्मस्त्वा मभिरक्षतु ॥
 

"The Dharma which you guard with

courage and
self-restraint,—may
courage and
that
Dharma, O best of Raghus, guard you!
 
that
 

 
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा ।

स्मृतिर्वृधृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः ॥
 

May the days and the muhurtas always

bring you good ! may smritis, morality

and righteousness, O son, protect you on

all sides !
 

 
स्कन्दश्च भगवान् देवः सोमश्च स बृहस्पतिः ।

सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ॥