This page has not been fully proofread.

100
 
THE RAMAYANA
 
O Darling, would that the time were
this very day when I should see you
returned from the forest, wearing matted
hair and bark-garments.'
 
साऽपनीय तमायासमुपस्पृश्य जलं शुचि ।
चकार माता रामस्य मङ्गलानि मनस्विनी ॥
 
Subduing her sorrow and touching holy
water,
fond
Kausalya, the
mother,
performed auspicious blessings for Rama:
 
यं पालयसि धर्मं त्वं घृत्या च नियमेन च ।
सवै राघवशार्दूल धर्मस्त्वा मभिरक्षतु ॥
 
"The Dharma which you guard with
self-restraint,—may
courage and
Dharma, O best of Raghus, guard you!
 
that
 
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा ।
स्मृतिर्वृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः ॥
 
May the days and the muhurtas always
bring you good ! may smritis, morality
and righteousness, O son, protect you on
all sides !
 
स्कन्दश्च भगवान् देवः सोमश्च स बृहस्पतिः ।
सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ॥