This page has not been fully proofread.

96
 
THE RAMAYANA
 
कथं ह्येतदसंभ्रान्तस्त्वद्विधो वक्तुमर्हति ।
यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ ।
 
"O hero, best of Kshatriyas, who that
is not deluded, will speak like you exalting
Destiny as if infallible ?
 
किं नाम कृपणं दैवमशक्तमभिशंसति ।
 
पापयोस्ते कथं नाम तयोः शङ्का न विद्यते ॥
 
Why do you exalt Destiny which is
powerless and impotent? Why does no
doubt arise as to the actions of these two
wicked people (Dasaratha and Kaikeyi)"?
 
तं समीक्ष्य त्ववहितं पितुनिर्देशपालने ।
उवाच परमार्ता तु कौसल्या पुत्रवत्सला ॥
 
Seeing him thus intent in the fulfilment
of his father's command, Kausalya, greatly
devoted to her son and being grieved excee-
dingly, said :
 
आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम् ।
नय मामपि काकुत्स्थ वनं वन्यां मृगीं यथा ।
यदि ते गमने बुद्धिः कृता पितुरपेक्षया ॥