This page has been fully proofread once and needs a second look.

विनियोगः
 
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य​​ बुधकौशिक​
ऋषिः श्रीसीतारामचन्द्रो देवता अनुष्टुप् छन्दः
सीता शक्तिः श्रीमान् हनुमान् कीलकं
श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ।
 
इस रामरक्षास्तोत्र-मन्त्रके वुधकौशिक ऋषि हैं,
सीता और रामचन्द्र देवता हैं, अनुष्टुप् छन्द है, सीता
शक्ति हैं, श्रीमान् हनुमान्जी कीलक हैं तथा श्रीराम-
चन्द्रजीकी प्रसन्नता के लिये रामरक्षास्तोत्रके जपमें
विनियोग किया जाता है ।
 
ध्यानम्
 
ध्यायेदाजानुबाहुं धृतशरधनुषं वद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्।
वामाङ्कारुढसीतामुखकमलमिलल्लोचनं नीरदाभं
नानालंकारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥