This page has not been fully proofread.

रामरक्षास्तोत्रम्
 
विनियोगः
 
बुधकौशिक
 

 
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य

ऋषिः श्रीसीतारामचन्द्रो देवता अनुष्टुप् छन्दः

सीता शक्तिः श्रीमान् हनुमान् कीलकं

श्रीरामचन्द्रप्रीत्यर्थ रामरक्षास्तोत्रजपे विनियोगः ।
 

 
इस रामरक्षास्तोत्र-मन्त्रके वुधकौशिक ऋषि हैं,

सीता और रामचन्द्र देवता हैं, अनुष्टुप छन्द है, सीता

शक्ति हैं, श्रीमान् हनुमान्जी कीलक हैं तथा श्रीराम-

चन्द्रजीकी प्रसन्नता के लिये रामरक्षास्तोत्रके जपमें

विनियोग किया जाता है ।
 

 
ध्यानम्
 

 
ध्यायेदाजानुबाहुं धृतशरधनुषं वद्धपद्मासनस्थं

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्।

वामाङ्कारुढसीतामुखकमलमिलल्लोचनं नीरदाभं

नानालंकारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥
 

 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangotr