This page has been fully proofread once and needs a second look.

रामरक्षास्तोत्रम्
 

 
आदिष्टवान्यथा
 
स्वप्ने रामरक्षामिमां हरः ।

तथा लिखितवान्प्रातः प्रवुबुद्धो बुधकौशिकः ॥१५॥

 
श्रीशंकरने रात्रिके समय स्वप्न में इस रामरक्षाका

जिस प्रकार आदेश दिया था, उसी प्रकार प्रातःकाल

जागनेपर बुधकौशिकने इसे लिख दिया ॥ १५ ॥

 
आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।

अभिरामस्त्रिलोकानां रामः श्रीमान्स नः प्रभुः॥१६॥

 
जो मानो कल्पवृक्षों के बगीचे हैं तथा समस्त आपत्तियों-

का अन्त करनेवाले हैं, जो तीनों लोकोंमें परम सुन्दर हैं,

वे श्रीमान् राम हमारे प्रभु हैं ॥ १६ ॥

 
तरुणौ रूपसम्पन्नौ सुकुमारौ महालौ ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥

 
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥

 
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।

रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥१९॥
 

 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangotr