This page has not been fully proofread.

अष्टमः सर्गः ।
 
मखनिष्ठितकृत्स्नसारकोश: कुशचीरावरणोऽर्थिनेऽन्तिमाय ।
स्मृतभीतनिधीश्वरातिसृष्टं वसु वाञ्छाधिकमाशु यो दिदेश ॥ ४५ ॥
अजयत्क्रमशः शुभाः स भूमीरजहाद्भूमिभुजां पुनर्जिगीषाम् ।
अजनाम्नि सुते निवेशितश्रीरजरं धाम जरागमे जगाम ॥ ४६ ॥
 
कुलवृद्धवसिष्ठवारिताश्रुः क्षणदूरीकृतमङ्गलोपचारः ।
सुतकृत्यमजः पितुर्वितेने विशदब्रह्मपथोद्वैतस्य तस्य ॥ ४७ ॥
स विजित्य चिरेण शोकबाधां विधुतव्युत्थितमण्डलान्तरेशः ।
सचिवार्पितशेषकार्यभारः सह चिक्रीड नवोढयेन्दुमत्या ॥ ४८ ॥
अथ कारणमानुषी नभस्तः पतितेनोरसि नाकपुष्पदाम्ना ।
परिसृष्टपुराकृतप्रमादा पदमात्मीयमियाय सा निमील्य ॥ ४९ ॥
प्रतिबोधमयाच्यताङ्घ्रिपद्मद्वयलैग्नाभिरसावसिक्नैिकाभिः ।
अवहद्विकृतिं न जातु कामप्यविपन्नेव जगाम दीर्घनिद्राम् ॥ ५० ॥
विललाप विमुक्तकण्ठमुच्चैर्न वसिष्ठस्य शशाम सान्त्ववादैः ।
सुतशैशवयापिताष्टवर्षः प्रियया से समियाय सोऽवनीन्द्रः ॥ ५१ ॥
श्वशुरः शिशुरेव तेऽभिषिक्तः सचिवैरश्रुमुखैरजं स्मरद्भिः ।
कुलसेवकवृद्धलाऴनाभिः स तु सस्मार परेतयोर्न पित्रोः ॥ ५२ ॥
क्षितिमेकरथेन सिन्धुनेमिं स नृपः पकिरथो युवा जिगाय ।
न तुतोष पशून्मखेषु निघ्नन्ननघोऽन्यन्मृगपक्षिणो जघान ॥ ५३ ॥
 
अथ वातमृगं मृगव्यशीलः स नृपः शान्तपुरोगमोऽनुबध्नन् ।
तुरगेण तरङ्गिणीमवापत्तमसां तापसनिर्मितावताराम् ॥ ५४ ॥
 
निचुलान्तरिते पयस्यथास्याः श्रुतसाडम्बरकुम्भपूरशब्दः ।
स्वनमूलभिदं ससर्ज सम्राँड्डिशिखं वारणबृंहितभ्रमेण ॥ ५५ ॥
निशिताशुगदूरभिन्नमर्मा मुनिपुत्रः पितुरुच्चकैरुवाच ।
तमपश्यदुपस्थितस्स वेगादवनीशः पविनेव भिद्यमानः ॥ ५६ ॥
 
१. B C थाग । २. Aभ । ३. BC क्ति । ४ D न्वनयोग्या । ५ [) द्राग्वि ।
 
६७