This page has not been fully proofread.

हनुमदभिज्ञानार्पणदिलीपान्वयवर्णनो नाम
 
महितः प्रयुताधिपः प्रतीचीं प्लवगग्रामशिरोमणिः सुषेणः ।
विनतश्च नतश्च मन्त्रिणौ द्वौ दिशामिन्द्रस्य गतावसङख्यसैन्यैः ॥ ३३ ॥
 
प्लवगध्वजिनीपतिश्च सीते शतपूर्वो बलिरभ्यगादुदीचीम् ।
प्रभुम्नुरिमां दिशं प्रदिष्टः सह नीलप्रमुखैः प्रधानयोः ॥ ३४ ॥
इति विक्रमशालिनः कपीन्द्रानपि संप्रेष्य सहस्रशः ककुप्स ।
अविकारिणि कारणं न जाने माये नाथस्तव यद्विशेषितास्थः ॥ ३५ ॥
 
विनियुज्य तव प्रवृत्तये मां मुदमुद्दामजवां जगाम रामः ।
हतकल्पममन्यत द्विषं च स्फुटनिर्ज्ञातनिगूढदुर्निवेशम् ॥ ३६ ॥
 
माय कृत्स्नमुदीरितं रहस्यं मयि लज्जा सहजोज्झिता च तेन ।
मयि दूरमनुग्रहोऽभिनीतः प्रभुमित्रेण समानदृष्टिनाऽपि ॥ ३७॥
कँथिताः प्रथितौजसश्च पूर्वे पितुरुक्तश्च मृगव्यतः प्रमादः ।
 
स्वकथाः कथिताश्च तेन कृत्स्ना मयि सन्देहनिवृत्तये भवत्याः ॥ ३८ ॥
 
अवधेहि विदेहराजपुत्रि प्लवगस्त्वद्गृहजोऽयमस्म्यमायः ।
कथयामि चिरन्तनीः कथा वः शृणु सन्देशमनन्तरं चें भर्तुः ॥ ३९ ॥
 
अजनिष्ट कुलेऽरविन्दबन्धोः नृपतीन्दुर्बहुदक्षिणो दिलीपः ।
न चकार समग्रमध्वराणां शतमेकेन महेन्द्रसौहृदाः ॥ ४० ॥
परिचर्य वसिष्ठकामधेनुं धनमन्त्यर्णविशुद्धये सुताख्यम् ।
स नृपः सुचिरादथोपलेभे सुरभिक्षोभसमाप्तिसंमुखीनम् ॥ ४१ ॥
युयुधे शतमन्युना सहोच्चैः पितुरश्वं हरताऽऽश्वमेधिकं यः ।
अवहासधुतोग्रवाणवर्षः कुलिशस्फूर्जथुकोपितः कुमारः ॥ ४२ ॥
मुमुचे नमुचेररिं स यस्मात् कृतशस्त्रात्कृपणोचितेन सान्ना ।
युयुजेऽस्य पिता च तत्प्रसादादविलम्बेन फलेन सप्ततन्तोः ॥ ४३ ॥
प्रवयाः प्रययौ दिवं दिलीपो रघुरुर्वी नवयौवनः प्रपेदे ।
अतिदानरसादसावयष्ट क्रतुना विश्वजिता जिताखिलारिः ॥ ४४ ॥
 
१. Cधि । २. Bवि । ३. B C प्र । ४ Dज । ५Dस्व ६D रिलोकः ।