This page has not been fully proofread.

अष्टमः सर्गः ।
 
पालान्वयाम्बुजवनैकविरोचनाय
 
तस्मै नमोऽस्तु युवराजनरेश्वराय ।
कोटिप्रदान घटितोज्ज्ञ लकीर्तिमूर्तिः येनामरत्वपदवीं गमितोऽभिनन्दः ॥
किमिन्दुना चन्दनवारिणापि किं किमब्जकन्दैरभिनन्दवत्सलः ।
विचिन्त्यतामान्तरतापशान्तये स केवलं विक्रमशीलनन्दनः ॥
 
#
 
किं शीधुभिर्भवतु फाणितशर्कराद्यैः किं वा सितासहचरैः कथितैश्च दुग्धैः ।
दुग्धाब्धिलब्धसुधयापि न किंचिदेव यत्राभिनन्दसुकवेर्विचरन्ति वाचः ॥
नमः श्रीहारवर्षाय येन हालादनन्तरम् ।
स्वकोशः कविकोशानामाविर्भावाय संभृतः ॥
 
अथाष्टमः सर्गः ।
 
युगपञ्चलितेषु यूथपेषु क्षणमत्युन्मनसा रघूहेन ।
रुरुधे रहसि प्रदास्यताऽथ स्वमभिज्ञानविशेषमाञ्जनेयः ॥ १ ॥
अचलत्यपि तत्र कार्यसिद्धिं प्रति विश्वासमियाय मैथिलीशः ।
प्रमुखे हि मुहूर्तशीतलानां रुचिरन्यैवं करिष्यतामुदेति ॥ २ ॥
विततार च वानरे स तत्र प्रभुरव्याजभुजिष्यभावभाजि ।
दयितामनु दीर्घविप्रयोगज्वरपीडावरणानि वाचिकानि ॥ ३ ॥
निजगाद गुणान् पुनः प्रियायाः पुनराकल्पकनिस्सहो मुमोह ।
बुबुधे पुनरात्मनैव धीरः पुनरालोक्य दिश: ससर्ज बाष्पम् ॥ ४ ॥
कृतकृत्यमिवागतं पुरस्तात् परिरेभे रभसा तमीक्षणाभ्याम् ।
अनुयोक्तुमसावियेष वार्तामथ सस्मार समाहितः क्षणेन ॥ ५ ॥
अवदत्रयपूर्ववच प्रियजायातनुगोचरान्विशेषान् ।
विनयानतिपेशलो हनूमानपि शुश्राव विशेषदत्तकर्णः ॥ ६ ॥
 
अवगच्छ नवच्छदारुणेन च्युतलाक्षारसभक्तिनापि तीं मे ।
अपि हासपराङ्मुखेन दूरं विहसन्तीमधरेण विम्वशोभाम् ॥ ७ ॥
 
१ AC omit these two slokas २ AB omit these two slokas. ३. A. रं वै C रस्यै
 
४. BC ता ।