This page has not been fully proofread.

प्रतिविशं प्लवङ्गन्यूथसम्प्रेषणो नाम
 
तदनुरूपमनन्तरमात्मनः कुरु यदिच्छसि पृच्छसि किं सखे ।
उपनयत्यत्रलोकमहर्दिवं जगति केन तवाभिहितः पिता ॥ ३५ ॥
दिश निशाम्बुजदीनमुखाय मे दिनविभागविभामिव जानकीम् ।
जहि च राक्षसकूटकृतं तमः तपनपुत्र पितुः सदृशं कुरु ॥ ३६ ॥
तदतिशान्तिजैडं जगतां प्रभोः प्लवगराडूचनामृतमानतः ।
पुलकित: श्रवणाञ्जलिना पपौ सह समीपगतैर्वनगोचरैः ॥ ३७ ॥
अथ विजित्य भुजिष्यजनोचितं झटिति साध्वसमीशितुरग्रतः ।
इदमवोचत वीक्ष्य स यूथपानभिजनोर्जितयोः सदृशं वचः ॥ ३८ ॥
रजनयो दिवसाथ सदा सुखाः सुमुखतां मयि दर्शयति त्वयि ।
अवधिशैलतटीवलयावधिप्रसृतनिश्चलराज्यसुखस्य मे ॥ ३९ ॥
किमपि कोपि न पश्यति पृष्ठतस्तव कृते कपयः पुरतोमुखाः ।
विनयरुद्धमनोरभसानिमान् किमधुना कृपणानिव मन्यसे ॥ ४० ॥
 
कृतसमस्तनियोगमनागसं गृहगता रमयन्ति समृद्धयः ।
अकृतसप्रभुसत्कृतिनिष्क्रियानवति न त्रिदिवोऽपि जिगीषतः ॥ ४१ ॥
सरभसादरवेगपुरस्कृताः कृतविद कपिकुञ्जरयूपाः ।
अभिलषन्त्यहमग्रिकया तत्र प्रियशतः प्रतिपूजयितुं मनः ॥ ४२ ॥
 
प्रथममद्रिरजोरुणकेसरा मम पतन्तु ककुप्स वलीमुखाः ।
कनकभक्तिजुषोऽरिवरूथिनीष्वनुपदं तव देव शिलीमुखाः ॥ ४३ ॥
 
अरुणभिन्नमिवारुणसारथेरुदयिनस्तिमिरौघमभीशवः ।
तव पतन्तु पुरोगहरिद्रुतं द्विषमुदीर्णमहाघमभीशवः ॥ ४४ ॥
बत विचेतुमितो मनसा गताः प्रथममेव दिशः स्वरसादमी ।
तव रहस्यनिदेशाननीषया परमिहाश्मसु वर्ष्माभिरासते ॥ ४५ ॥
महिणु शंसितपूर्वरहःकथः प्रथितमात्मललामसु किंचन ।
सुनिपुर्ण यदसावभिजानती भजति निश्चयमेषु नृपात्मजा ॥ ४६ ॥
 
किमपि सन्दिश वस्त्वतिसुन्दरं मनसि यद्विनिवेश्य मनस्विनी ।
अपि कठोरदशाहतिनिस्सहा विषहतेऽरिकुलक्षयवासरान् ॥ ४७ ॥
१. B तदिति सान्स्वननं । २ BC तामिति ।