This page has not been fully proofread.

पञ्चमः सर्गः ।
 

 
समेतसङ्ख्यातिगशाकशाल्मलीनिवासेिनानाविधयूथपाधिपैः
असौ तवात्युच्चशिराः सुदुष्करं निदेशमाशंसति पुष्करेश्वरः ॥ ७१ ॥
अमी तवाज्ञावनमालभारिणः शिरोभिरभ्यर्चितुमुच्चशेखरैः ।
निशीथनक्षत्रसमानसङ्ख्यया समागताः लक्षसदोवलीमुखाः ॥ ७२ ॥
असावुपद्वीपसदामनीकिनी वनौकसां माति न मेदिनीतले ।
अमुष्य चास्ताचलमेखलापतेः पताकिनीनां गगनेऽपि नान्तरम् ॥ ७३ ॥
कियन्नभः क्ष्मा कियती पयोधयः शिलोच्चया वा कलनास्पदं न नः ।
अमी इतीवोद्धतसङ्कथा मिथो वदन्त्यनी चैरुदयाचलौकसः ॥ ७४ ॥
कुटीयमल्पा शतपत्रसद्मनः सहेत सम्पातमितस्ततो न मे ।
 
इतीव सम्पातिरयं विचिन्तयन् महावलो दिग्वलयं विलोकते ॥ ७५ ॥
अयं वयस्यः पनसोऽभ्यसूयति प्रतीक्षितत्वन्नियमाय मे मुहुः ।
अयं च रुद्धोऽपि धुनोति पन्नदः शिरश्चलकेसरभारभासुरम् ॥ ७६ ॥
 
४५
 
पतङ्गसंभावनयाऽयमुन्मुखः पतङ्गवीथीमृषभो जिगीपति ।
अनास्थयैवायमधो विलोकते शरावकल्पा शरभो वसुन्धराम् ॥ ७७ ॥
अयं गवः पुङ्गवलोलवालधि: सलीलमुहृत्य गवाक्षमीक्षते ।
त्वया मया च द्वितयेन धृरियं न दुर्वहा भर्तुरिति ब्रुवन्निव ॥ ७८ ॥
असौ जिगीषारभसं प्रमोदवान् पताकिनीनां कुमुदोऽनुमोदते ।
अयं विशेषोपनतत्वरोत्सुको न विक्रियां गृहति गन्धमादनः ॥ ७९ ॥
अमृनुमासंभ्रमसंस्मृतेरिव स्मरारिशैलाभिजनानगर्जतः ।
 
हसन्त्यमी वृद्धनिवारिता अपि स्मृतार्यसन्ध्याविधयः किशोरकाः ॥ ८० ॥
मुखेन मे प्रार्थयते गरीयसीमयं धुरं दम्य इवोन्मदोऽङ्गदः ।
 
अयं च किञ्चिद्वलिताञ्चिताननः स्मितेन शंसत्यवलेपमानिलिः ॥ ८१ ॥
विचित्रविक्रान्तिविकुँश्चितत्रिकास्त्रकालविवलिरुद्धलोचनः ।
 
युवेत्र जातोत्कलिकः स्वविष्टरादुदेति हृष्यन्नयमार्य जाम्बवान् ॥ ८२ ॥
 
१. A गः । २. A नका । ३. BC स्कुर । ४. Bथाव । ५. B नुगर्जिनः । ६. A विक्रमक्रान्तिनि