This page has not been fully proofread.

४६
 
रामसुग्रीवसंवादो नाम
 
करोति कच्चिन्न वृथा जलव्ययं वृषा कृषिं पालयति प्रजामित्र ।
चलन्त्यनुत्खाय कुलायपादपानथापगाः पर्वतपीडिता अपि ॥ ३४ ॥
रुणद्धि कच्चित्लमसुप्तरोहिते स्वसीम्न्नि शाखी वलमानमातपम् ।
पतत्रिणः स्तोकजलस्य कारणात्किरत्यकालेपि वलाहकः कणान् ॥ ३५ ॥
न जात्वहिः सन्निहितानिलाशनो विषव्यलीकाद्विलगर्भमुज्झति ।
सटासु कच्चिच्चटुलस्य मृष्यते करोपमर्द कलभस्य केसरी ॥ ३६ ॥
अभीतिविश्वासवलाद्विलम्वितं वनान्तरे कच्चिदुपेत्यै वत्सला ।
मुहूर्तनिक्षिप्तनिजस्तनन्धया घिनोति खिन्नं पृषतार्भकं की ॥ ३७॥
समं विभक्तो विनयः सुबुद्धिषु क्रमात्तिरश्रामपि संस्क्रियाऽऽहिता ।
गतेन कच्चित्प्रभुतामनुत्तमां त्वयाऽनुशिष्टा जरठाः कुठा अपि ॥ ३८ ॥
शिलाः कठोराः कुटिलास्तरङ्गिणी: समीरणं चातिचलं विलोकयन् ।
विकत्थितुं वह्नवशेषलज्जितो जगद्विनीयापि न कच्चिदीशिपे ॥ ३९ ॥
तवानुगैरेभिरुदग्रविग्रहैर्विजीयते कोटिशिरोधरोऽप्यरिः ।
दशास्यमात्रे' कृतभीरुविद्रवे किमद्भुतं रक्षास तस्करे पुनः ॥ ४० ॥
 
विजित्य जम्भप्रभृतीन्महासुरान्पुरन्दरेणानुमता महीमनु ।
अमी विभान्ति स्फुरितोदितर्द्धयः सुरप्रवीरा इव तेऽनुयायिनः ॥ ४१ ॥
रसेन कच्चित्त्वरसेऽथ नः कृते कृतस्य निष्कासमुताभिलप्यारी ।
न कार्यमस्माकमवत्सलोऽसि चेदभिन्नभावस्य वयं सखे ( ? )तव ॥ ४२ ॥
 
यथा तथाऽस्मासु विचेष्टतां भवान्मनो न भावान्तरमेति नस्त्वाये ।
न घित्सति क्षेमममर्पणेनं तु प्रतिश्रुते वस्तुनि विघ्नयोजना ॥ ४३ ॥
इहास्व वा सम्प्रति गच्छ वा गृहानहं न कामं प्रतिकूलकृत्तव ।
दशाननासृक्तृषितैः पतिष्यते ककुप्सु वत्सस्य ममास्य चाशुगैः ॥ ४४ ॥
इति प्रसादद्रवसूक्तिवर्षिणो ववर्ष तस्योपरि पुष्पतोयदः ।
त्वरामभीक्ष्णं च रराण रोपयन्वनौकसां चेतसि देवदुन्दुभिः ॥ ४५ ॥
अगर्जवर्षैः पिदधे खमम्बुदैरकम्पतानन्दभरादिवावनिः ।
विशुश्रुवेऽन्तर्हितसिद्धसङ्घजं जयेति जीवेति च वीप्सितं वचः ॥ ४६ ॥
 
१. B दप । २. Bना । C D ना कृ । ३. Aद्वि । ४. A गच्छ । ५Aषु । ६ Aज।
 
}