This page has been fully proofread twice.

सुनीतिमित्रं तव कच्चिदादृतं द्विषां न षण्णामपि कच्चिदाश्रयः ।
समाप्य कच्चित्प्रचुरश्रमान्विधीन्विगाहसेऽच्छामुपभोगवाहिनीम् ॥ २२ ॥
 
विशन्ति कच्चिन्निभृतं विभूतयो भवन्तमम्भोनिधिमापगा इव ।
त्वदेकतुङ्गात्प्रभवत्युमागुरोस्त्रिमार्गगास्त्रोत इवामलं यशः ॥ २३ ॥
 
उपेत्य कच्चित्तृषितान्प्रतीच्छसि प्रयच्छसीच्छाधिकमर्थिवत्सलः ।
समृद्धसस्यासु निरुद्धसंप्लव: प्रजासु गृह्णासि बलिं विलम्बवान् ॥ २४ ॥
 
प्रमाणमुप्तं जननी न वास[^१]तः फलं महत्क्षेत्रकृतो न रक्षितुः ।
न मृग्यते कच्चिदनागसः छलं[^२] कणो गुणस्याथ विविच्य गृह्यते ॥ २५ ॥
 
गुरुस्तदात्वात्तत्र कच्चिदायतिः स्वकारणाद[^३]र्घति मित्रकारणम् ।
त्वरामभीष्टां दिशति प्रतिश्रुतं श्रुतं सुदृष्टादपि चा[^४]तिरिच्यते ॥ २६ ॥
 
हृतोऽसि कच्चिद्विधिभिर्न केलिभिः गुणैर्गतो दीप्तिमलं न भूषणैः ।
स्तु[^५]तः प्रतिद्वन्द्विकुलै[^६]र्न बन्दिभिर्द्विषोपनीतः प्रभुतां न सम्पदा ॥ २७ ॥
 
तवावरोधः ककु[^७]भः प्रसाधिताः परिच्छदः कच्चिदनुत्तरं तरः ।
श्रुतं सुहृद्वित्तमनित्वरं[^८] यशः पराक्रम: शास्त्रमहङ्कृतिश्चमूः ॥ २८ ॥
 
बली विलुम्पत्यबलं न कुत्रचिन्न पुत्र इत्युच्चलितो विषह्यते ।
समेत्य कच्चिद्वनदेवतागणैः त्वमीक्षसेऽक्षान्मृगपक्षिणामपि ॥ २९ ॥
 
स्वपन्ति कच्चिद्गृहिणो निरर्गलाश्चरन्त्यरण्ये रुरवो निरीतयः ।
न जातु निर्भर्त्सितदीर्घजीवितः सुताय दत्ते जनको जलाञ्जलिम् ॥ ३० ॥
 
क्रमोचिताचारकुठारखण्डितप्ररूढपापक्षुपमूलपर्वसु ।
प्रसह्य कच्चिज्जगदद्य पालितं त्वयैकनेत्रा कृतकालवर्त्मसु ॥ ३१ ॥
 
परं प्रसूनस्य हिनस्ति सौरभं न मारुतः कम्पयति प्रतानिनीः ।
वनानल: शुष्कपलाशलेलिहो न कच्चिदाश्लिष्यति बालपल्लवान् ॥ ३२ ॥
 
त[^९]तस्ततस्तावदसौ न पित्सति श्लथोऽपि कच्चिगिरिनिम्नगातटः ।
न यावदस्य स्खलदोघसन्निधौ सुखप्रसुप्ता पृषती विबुध्यते ॥ ३३ ॥
 
[^१] C D नजनी न वासवः ।
[^२] A दिवागसः खलः ।
[^३] A ई B र्थ ।
[^४] Bc वा ।
[^५] A नतः ।
[^६] A भटैः ।
[^७] A भिः ।
[^८] A नुत्त
[^९] Bc य ।