This page has been fully proofread once and needs a second look.

तथा न तस्या मृगशाबचक्षुषः प्रवृत्तिलोपेन ममाधिरेधते ।
घनाश्रुमार्गोप[^१]हताननद्युतेः यथैकबन्धोरवलोकनेन ते || ७१ ॥
 
अयं ककुप्सु प्रहिणोति यूथपान् प्लवङ्गराजः प्रतिभोपनामिनः[^२] ।
प्रसीद निस्संशयमेष नन्दतु प्रजावतीजीवितवार्तया भवान् ॥ ७२ ॥
 
विभातसन्ध्येव कपीन्द्रवाहिनी भिनत्तु किञ्चित्पुरतो घनं तमः ।
ततस्तवार्काग्रकरैरिवाशुगैः ममावलोकः प्रसभं करिष्यते ॥ ७३ ॥
 
प्रमृज्यतामश्रु दृशोः प्रदृश्यतामिषोर्विशुद्धिः करयुग्मयोगिनः ।
रयो रुषामद्य चिरं निरुध्यतां[^३] सुहृद्विलम्बान्तरितो रणोत्सवः ॥ ७४ ॥
 
उदीर्णकोपातपमेतदन्तिकाद्विलोक्य बालार्कनिभं तवाननम् ।
विलीयतां रात्रिरिव द्विषामसौ विसर्जिताहङ्कृतिचन्द्रिका चमूः ॥ ७५ ॥

शृणोतु संवर्तकमेघमण्डलीपरस्परास्फालननादमेदुरम् ।
स्ववीर्यगर्भस्रुतिवेगविह्वला तवास्त्रविस्फारमरातिवाहिनी ॥ ७६ ॥
 
जहीहि बाष्पं[^४] विशदोऽस्मि लक्ष्मण क्षणाद्वयस्योऽप्युपयास्यतीव सः ।
निमित्तपुष्पाणि वदन्त्यमूनि नौ मनोरथानामविलम्बितं फलम् ॥ ७७ ॥

स्फुरन्नसव्यस्य ममैष चक्षुषः पुटः स्फुटं दर्शयति प्रियागमम् ।
अयं चिराच्चान्द्रमसेन वर्त्मना वहन्वि[^५]योगान्तमिवाह मारुतः ॥ ७८ ॥
 
दिगङ्गनानां गगनाङ्गणस्य च प्रसादसंवादि यथाऽद्य मे मनः ।
तथाऽवगच्छामि गता इव क्षयं दशाविसंवाददुरन्तवासराः ॥ ७९ ॥
 
अयं वहत्याहृतपुष्पसौरभो वनानिलः प्राणसमाङ्गशीतलः ।
असौ सुहृत्केलिविवादकोमलः करोति रूढोऽपि न खेदमातपः ॥ ८० ॥
 
इयं रसत्यर्थंद्य[^६] शिवाऽशिवाकृतिर्व्यनक्ति वामेन वयस्यसङ्गमम् ।
ललत्ययं लक्ष्मण दक्षिणेन मे शुभानि शंस[^७]न्पृषतः प्रियासखः ।। ८१ ॥
 
तताग्रपक्षो मम पक्षसम्पदं चकास्ति चाषः पुरतो वदन्निव ।
अयं च नः सिद्धमिवाभिकांक्षितं क्षमारुहि क्षीरिणि वक्ति वायसः ॥ ८२ ॥
 
[^,] C गैंप्र | र्गेप्र ।
[^
,] A तः
[^
.] B न रुध्यते ।
[^
.] B तापं ।
[^
.] BC न्न
[^
.] A चिरस्याद्दि | ७,
[^७]
A पश्य |