This page has been fully proofread once and needs a second look.

३०
 
ससैन्यसुबीग्रीवावर्जभिगमवर्णनो नाम
 
नमो नृपतिचन्द्रायः पृथ्वीपाला येन सा |
विकालमलि
नासा |
विकाल्पलिमा- वि
दिक्षु दर्शिता कपिछविपद्धतिः ।।
 
चतुर्थः सर्गः ।
 
तयोरथाश्यानविशुद्धचीरयोर्भुजान्तसक्ताम्बुजवीबीजमालयोंः'
निव
योः[१]
निब
द्धनिपेंर्वे[२]जटाकलापयोरभूद्विशिष्टा रुचिच्युतांशयोः ।। १ ।।
तयोः कवोष्णाचलवाहिनीजलं मिनिशालस्तम्भितवर्त्मवालुकम् ।
अनुक्रमव्यक्तसमस्तहिड्युदिङ्मुखं मुखं दिनस्य स्पृहणीयतां ययौ ॥ २ ॥
प्रकाशरोचिर्निचयो विरोचनः सरोजगन्धोपनयी च मारुतः ।
स्वपुत्रदोषादिव जातसाध्वसौ पुरस्तयोस्तेनतुरात्ममो गुणम् ॥ ३ ॥
स्वनैरनुत्रासविचित्रकाकुभिः वितर्कदोलाकुलचित्तयोस्तयोः ।
उपान्तकुञ्जेषु कपिञ्जल्लादयः शशंसुराशंसितसिद्धिमण्डजाः ॥ ४ ॥
प्लवङ्ग यूथाधिपतेरवेक्षया सलक्ष्मणे सीदति मैथिलीपतौ ।
सदस्यतां गन्तुमिवान्तिकं ययुः कुरङ्गका श्चाटुतरङ्गरि[३]ङ्गिणः ॥ ५ ॥
पदैर्मनोहारिभिरग्रजन्मनो विनोदहेतोरवधानचो[४]दितः ।

निवेदयामास वनस्थलीभुवां विभातलक्ष्मीमिति लक्ष्मणः क्षणम् ॥ ६ ॥
प्रभालवोल्लासिमुखैर्न केवलं चिरन्तनैरभ्युपपन्नसौहृदः ।
असावहंपूर्षिविकया नवैरपि प्रतीष्टवापादः सविता सरोरुहैः ॥ ७ ॥
विदीर्घोर्षघ[५]विश्रामिणितसालसाङ्घ्र[६]यो निजा॑जांसनिक्षिप्तनिमीलितानमाःनाः
इमाः स्थलीसीमानि बामातपं पिबन्ति पम्पाकलहंसपङ्ग्क्तयः ॥ ८ ॥
इतः शनैर्लावकशाबकावलीमुखाग्रपीतादतिरिक्तमालपम् ।
विकीर्णमुक्ताफलँल[७]जालनिर्मलं तुषारमाचामति शष्प[८]कोटिषु ॥ ९ ॥
इतः सुदृप्तैर्निचितानि षट्पदैः प्लुतोदराणि क्षणदोद[९]बिन्दुभिः ।
विभर्त्यनिर्व्यूढभराणि बन्धनैर्निजप्रसूनानि तलेन मालती ॥ १० ॥
 
१. A र्जपान्तजातप्रकृताभिलायोः ।
२. A निर्वर्ष.
३. A C
,. B नो,
,. A शाय ।
६. A न्द्र ।

9
. BC कण
८. A दर्भ
९. Bड् डु ।