This page has not been fully proofread.

2
 
मन्त्रविनिश्चयपूर्वक
प्रातरसन्ध्यावर्णनो नामं
 
समेत्य जृम्भानुपदं स्वयूथ्यैः मिथः क्षणं लीढतुषारलेपः ।
प्रतस्थिरे दिग्वलयं विलोक्य यथायथं कच्छभुवः कुरङ्गाः ॥ ८३ ॥
अदृश्यतारात्तरलैः स्थलीषु वनचेराणां पृतना कुरङ्गैः ।
 
पपौ रवेः सञ्जुलितोग्रभासं भुजङ्गमौघः श्रितनाकुरन्धैः ॥ ८४ ॥
स्थलं कुरङ्गीनयनैरनिद्रैरुन्मुक्तमुद्रैर्जलजैर्जलं च ।
विलोलतारैस्तरलद्विरेफैरुवाह भेदं न मिथस्तदानीम् ॥ ८५ ॥
जृम्भाभराद्दूरविसङ्गतानां मुद्राविलम्बेन दलावलीनाम् ।
निर्विश्य निश्शेषमलि: परागमगादबद्धः कुमुदाकरेभ्यः ॥ ८६ ॥
विवेश गर्ते गतमुत्तमोहिरुञ्चैः पदं सन्ततैमुत्तमो हि ।
आसीन्महः सम्पदि तुङ्गतायां नभो न कैश्चिद्गदितुं गतायाम् ॥ ८७ ॥
 
नैस्सङ्ग्यमालम्ब्यत कैरवेषु यैः शान्तिमद्भिः शनकै रखेषु ।
सौजन्यमंभोजगृहे समेतैश्चिराद्विरेफैर्जगृहे समे तैः ॥ ८८ ॥
रेजेऽरविन्दैररविन्दबन्धोः सन्दर्शने दर्शितहर्षवेगैः ।
विधोर्विपेहे विरहः कथंचिनिद्रावलम्बात्कुमुदाकरेण ॥ ८९ ॥
ऊहे जलैराहितकोपरागः क्षोभादलीनां नलिनीपरागः ।
व्यसर्जयद्यां विवृतापरागः शशी चिरादध्युषितापरागः ॥ ९० ॥
यथा विलुप्तोडुकदम्बकायां बालार्कपाददिवि दीप्यते स्म ।
तथैव सुप्ताखिल कैरवायां रक्तारविन्दैरभितः सरस्याम् ॥ ९१ ॥
मुखेन भाति स्म सहस्रपत्रं मित्रोदयालोकविकस्वरेण ।
मञ्जुस्वनानामलिमार्गणानां स्वयंग्रहायेव विमुद्रकोशम् ॥ ९२ ॥
इलथेन केचिद्विविशुर्मुखेन तलेन केचिइलसंहतीनाम् ।
मधूत्सुकानां मधुपव्रजानामब्जेषु न द्वारविनिश्चयोऽभूत् ॥ ९३ ॥
ललो धूलीषु पपौ मधूनि पक्षमणि लीढानि पुनर्लिलेह ।
आगन्तवे स्तोकमपि द्विरेफः स्थितो ददौ नान्तरमन्जमध्ये ॥ ९४ ॥
 
१, A शाः । २. C cmits this sloka । ३. A ङ्ग ।४. A संहत्य । ५. C झानि । ६. Be कोशे ।