This page has not been fully proofread.

नाम
 
मन्त्रविनिश्चयपूर्वकत्रातल्सध्यावर्णनो
 
उद्धृत्य
 
घोरायुधवृन्ददृष्टिमैनुष्ठितामोघशरव्ययेन
 

 
स राक्षसेभ्योऽम्बरगोचरेभ्यस्त्रातस्त्वयैकेन मखो महर्षेः ॥ ५९ ॥
तं कालकल्पं कियता श्रमेण तथाऽवधीर्मार्गरुधं विराधम् ।
आसन्मुहूर्ताः कति चैं घ्नतस्ते सैन्यं जनस्थानपतेः खरस्य ॥ ६० ॥
 
आसीत्क्षुरप्रस्य कियान्विलम्बः क्रूरेषु तेषु त्रिशिरशिरस्सु ।
कतीषवो दूषणदेहयात्रानिवारणार्थं च रणे विसृष्टाः ॥ ६१ ॥
कस्याबलम्बादकरोत्परानुं मारीचमुच्यावचमायमार्य: ।
ज्ञाता च दिक् संज्ञपितस्त्वयैव क्षपाचराणामधिपश्च सोऽपि ॥ ६२ ॥
 
इत्यमपञ्चोदितकारणानि मिथस्तयोस्तथ्यगुणग्रहाणि ।
नेदुः स्तुवाना इव सूनृतानि खगाः कुलायेषु कृतैकमत्याः ॥ ६३ ॥
आरोग्य सन्ध्यां दिशि वज्रपाणेः पर्यस्य चन्द्रं ककुभि प्रतीच्याम् ।
उत्सङ्गितोडुकरा खगानामादाय निद्रां रजनी जगाम ॥ ६४ ॥
कविश्च जीवश्च सुतश्च भूमेः स दक्षिणाशातिलको मुनिश्च ।
आसन्न सूर्याशुभ द्रुतस्य क्षणं ररक्षुर्भगणस्य पृष्ठम् ॥ ६५ ॥
दिग्दर्शयामास मुखं संरागं न यावदैन्द्री गणिकेव मत्ता ।
तावद्विजेशोऽङ्कमियाय सिन्धोः सन्ध्यासुराशीकरसेकशङ्की ॥ ६६ ॥
विसर्जितोडुः क्षणमिन्दुरासीदासीदुपान्तेष्वपि नान्धकारम् ।
भृशं दिशीन्द्रस्य रराज सन्ध्यां सिन्दूरिणीय ग्रहराजमुद्रा ॥ ६७ ॥
उच्चेतुमुच्चैरुडुकुड्मलानि व्याकुर्वती रागमतिप्रगाढम् ।
शास्वामिवालम्ब्य दिशं मघोनः सन्ध्या वियरुहमारुरोह ॥ ६८ ॥
" शेषोडु पुष्पस्तबकोच्चयाय सञ्जातरागातिशयेव सन्ध्या
अप्युच्चकैः पूर्वमहीघ्रमूर्ध्नि स्थित्वा विक्रुहमारोह ॥ ६९ ॥ ( तदेवेदम् )
 
विसृज्य पाण्डुच्छदनौघतुल्यं तारागणं व्योमतरुस्तदानीम् ।
बभार सन्ध्यारुचिमञ्जरीणां जालानि बालाघरकोमलामि ॥ ७० ॥
 
८. A
 
१. Bc झ्य २. A टीर ३. Aनि १४. A अभू ५. Be मृ । ६. र्यवर्यः । ७. Be जना
गुरुश्च काव्यश्च ९. Bc खस्य १० A सन्ध्याधिरासीद्दिशि वज्रपाणेः ११. Comits this Sloka
१२. A दिक्शाखया.