This page has not been fully proofread.

२२
 
मन्त्र विनिश्चयपूर्वक प्रातस्सन्ध्यावर्णनो नाम
 
लोभस्य मोहस्य मनोभवस्य मदस्य चातिप्रसरो न रुद्धः ।
रुद्धः परं पूर्णमनोरथेन तेनाद्य नः' प्रत्युपकारवेगः ॥ ११ ॥
सम्राट् पदस्थस्य पदादपेताः संप्रीतये संप्रति मास्म भूमः ।
दृष्टास्त्रसारा अपि तस्य भीरोः किं भीतये वत्स वयं न भूताः ॥ १२ ॥
स्थाने निरस्तः सुधियाऽग्रजेन स तेन मायामसृणो दुरात्मा ।
मया मदान्धेन पुनर्वृथैव क्रोष्टा मृगेन्द्रस्य पदेऽभिषिक्तः ॥ १३ ॥
निर्वेशनिर्यातनशाठ्यैनिद्रां नीचेषु दण्डः परुषो निहन्ति ।
तथापि दाक्षिण्यविलम्बितव्यमिदं धनुस्तं प्रति मामकीनम् ॥ १४ ॥
यावन्न विश्राम्यति वेगजन्मा दिक्षु ध्वनिर्वालिभिदः शरस्य ।
तावत्पुनस्तङ्क इह त्रिलोक्यामाक्रान्तकिष्किन्धमुपक्रमेत ॥ १५ ॥
अस्मासु नावेदयति स्म गर्वात्कुर्वीत शेषारिवधं भुजाभ्याम् ।
विधाय सौराज्यमसावुपेयादित्यर्थिता पश्यति नै प्रमाणम् ॥ १६ ॥
तदेष मे निर्मलसर्गसर्गः षडर्गरुद्धो रिपुवत्स हेयः ।
 
नासौ निषिद्धस्तव यानपक्षो मया बत प्रागसमाहितेन ॥ १७ ॥
 
असंशयं स प्रतिहारपालीससंभ्रमावेदितसन्निकर्षम् ।
त्वां प्रत्यर्मूयां हृदयेन धास्यत्युँपस्थितान्तःपुरविप्रयोगः ॥ १८ ॥
 
तद्वक्रमार्केस्तरुणार्कताम्रं त्वत्प्रीतिवाक्यैरकृतप्रमोदम् ।
भविष्यति प्रत्युपकारभारनिर्वाहचिन्तागमसान्धकारम् ॥ १९ ॥
 
स्मरिष्यति त्वां न स बोध्यमानोऽप्यालोकयिष्यत्यथवा न पृष्टः ।
प्रत्येषि कान्ताजनमध्यवर्ती स चिन्तंयाऽस्मद्गतयाऽधुनाऽऽस्ते ॥ २० ॥
आवां यदैवाद्रितटे निविष्टौ स कालिकां वीक्ष्य पुरीं प्रविष्टः ।
आमृष्टमासीच्चपलेन तेन सौहार्दमस्मद्विषयं तदैव ॥ २१ ॥
 
अहस्स्वमीषु क्षण एव नासीदासीन्न सन्देशहरोऽनुरूपः ।
इत्यादि स व्यक्तमलीकमेव त्वत्प्रीत्युपालम्भपदेषु वक्ता ॥ २२ ॥
 
१. A वयोः २. B C मुना ३. B साध्य ४. A नः ५. 4 र्षे ६. A त्वय्यभ्य ७. A वध्र्य
 
८, Bनदृ ९ A किश्चित्त,