This page has not been fully proofread.

सार्द्ध चतुर्दशसहस्त्रानिशाचरर्यम्
सुग्रीवनीलरभरम्भनलाञ्जनेय
सुरर्षयो हर्षविकासिवक्रा
सौमित्रिरभ्राजत पावकस्य
सौमित्रिरिन्द्रारिमवेक्ष्य तद्गीः
 
सौमित्रिशैलप्रभवाविरासीत्
 
सौहित्यमस्ति न जगह्रसताम्
 
स्थामैकधामभुजनिर्जितविश्वसारो
 
स्फारप्रणादैर्मुरवरीकृताशम्
स्फारस्फुरत्तद्विशिखाभिघात
स्फुरच्छिखो व्योमनि सिद्धसधैः
स्फूर्जच्छौर्यातिरिक्तो
स्फूर्जद्वलात्मविषयीकृतविश्व
स्मरासि तात सुरेन्द्रजयं मम
 
स्मरसि यत्तदनेन महौजसा
 
स्मेराननस्तं वदति स्म रामः
 
स्यन्दने दशमुखः पदचारी
स्यन्दनेन जविना गरुडेन
स्वपुत्रार्तिनिरासार्थम्
 
मकाराद्यनुक्रमणिका
 
पृष्ठ.
 
३६६ । स्वबन्धुर्वैरं रिपुभृत्यता च
३६६ । स्वयमशान शवामिषमाहितम्
 
३७५ । स्वयम्भुवः क्षणे तस्मिन्
 
३७८
 

 
३७७ । हर इव प्रघनाभिमुखे कृते
३४१ । हरिजिताऽऽशु तमोऽस्त्रविसर्जनात्
 
३६३ । हरिपृथुक्रथनीलनलाङ्गदा
हरिरमार्गदनर्गलविक्रमान्
हरीश्वरो जाम्बवताऽङ्गदेन
हसन्नवादीच्च क एष कोपः
 
३६४
 
३७६
 
३७१
 
हा तात हा बान्धव हा तनज
 
३७८
 
३८९
 
हा पुत्र हा पुत्र पुरन्दरारे
हा मन्दोदरि सम्राज्ञि
 
३६३
 
हा मित्र सुग्रीव हतोऽस्यनेन
 
३३३
 
३३४
 
हा मुखं मुग्धबिम्बोष्ठम्
हा मेघनादं सुतमेकवीरम्
हा मेघनाद व गतोऽसि
 
३५२
 
३८६ हा विभीषण न मे कथमेकम्
३८६ । हे देवा मम दुर्बुद्धेः
 
३९६ हेलाविहारितपुरन्दर कुम्भिकुम्भ
 
४६७
 
पृष्ठ.
 
३७६
 
३३८
 
३५६
 
३३९
 
३३९
 
३३३
 
३७२
 
३५२
 
३८०
 
३४३
 
३५६
 
३५४
 
३५९
 
३४२
 
३४२
 
३८५
 
३६०
 
३६३