This page has not been fully proofread.

४६६
 
शत्रुसान्द्रशर संहतिसिन्धुम्
शनैरशंसन्नतिमात्रपृष्टाः
 
शयानेष्वेव कपिषु
शरेष्वमोघेषु रघूद्वहस्य
शरोत्करेण प्रहरत्यवश्यम्
शश्राम जग्लौ विषसाद मम्लौ
शस्त्रषु वैयर्थ्यमुपागतेषु
शीलं नाम तदेतस्याः
शून्यावुभौ यत्र नरप्रवीरा
शृणु कारणमन्तःस्थम्
शृणुत रामकपीश्वरलक्ष्मणाः
शोकादिति प्रत्यहसङ्गरोत्थात्
श्रुतिमुपेयुषि लक्ष्मणसंश्रवे
श्रुत्वा समाप्तं युधि मेघनादम्
 

 
संख्या नदीष्णैरपि राजपुम्भिः
संपश्यतां वैरिदिदृक्षया द्याम्
संभूय भेजे सह तैस्तदानीम्
संभोगबाधाशयितामुरस्तः
संमृज्य भूयः स्वपटाञ्चलेन
 
संरुष्टस्त्रिनयनदत्तमुग्रसारम्
 
संवेग भिन्नप्रतिशस्त्रजालात्
संशोषिते संयति मेघनाद
संहादिनश्छेदतरङ्गभीमा
 
स एवं ब्रह्मास्त्राद्विमलविकरालांशु
 
स कुम्भकर्णः सच मेघनादः
स कृत्वा कर्तव्यं परममिति
स कोऽपि हा हेति रवस्तदानीम्
स क्रूरकर्मा शरपत्रदर्भान्
 
परिशिष्टद्वयगतपथाना-
पृष्ठ.
 
३८३ । स गतचित्तमकारि वलीमुखम्
 
सच शचीरमणैकरिपुः कपेः
सततसन्ततमर्चति रावणः
 
३७४
 
३५६
 
३५२ । स तर्जितः सारथिनार्धमार्गे
३७१ स तेन चेत्संयति शौर्यशाली
३७७ । सत्यं ब्रूहि वलत्
३५३ स दूरात् प्रत्यभिज्ञातः
 
३६ ०
 
स देवसूतः सविशेषमूर्छत्
३४६ । सन्तर्प्य रक्तसुरया कपियूथपानाम्
३५८ । सन्तु शूलपरिघासिभुशुण्डी
३३६ । सन्तु सुन्दरि मनोभवभावाः
३४२ । सन्नाहभेरीमुरजानकादि
३३६ । समन्ततस्त्वच्छरजालवृष्टया
३४२ । समन्ततो दृष्टरघूद्वहस्य
समातलिर्भूतलगोचराय
३४४ । समुत्थाप्याघातः शिरसि
३७१ समुद्धृतक्षिप्तगिरीन्द्रशृङ्गैः
३४७ समुपयातु युवा बलवान् स वो
सम्यगादिश्य दारूणि
३४५ । स रावणः शत्रुरथं शरौघैः
३८९ । सर्वतः कृततनुच्छदभेदैः
३५५ । सर्वत्र वक्रान्तर चञ्चदग्नि
३७९ । सर्वान्सुराञ्जयति संयति ललियैव
 
३४६
 
३४४
 
३४०
 
स वच इत्यभिभाय समुल्लसत्
 
स ववृधे नटनैरृतयोस्तयोः
 
३१०
 
स वीरवादानिलविप्रणुन्नो
३४० ससूतवर्मायुधवा निकेतुः
३७४ । सा कण्ठहेषालहरी हरीणाम्
३७० । साम्प्रतं प्रमथशङ्करमूर्तेः
 
पृष्ठ.
 
३३४
 
३३४
 
३३८
 
३५४
 
३६९
 
३५७
 
३५६
 
३४९
 
३६४
 
३८७
 
३८५
 
३४४
 
३६९
 
३६९
 
३४९
 
३५५
 
३७१
 
३३९
 
३५६
 
३५३
 
३८८
 
३८०
 
३६७
 
३३३
 
३४०
 
३५५
 
३७५
 
३५१
 
३८६