This page has not been fully proofread.

४६२
 
निकृत्तकण्ठस्य शितिच्छगस्य
 
निमन्त्रयामास महाहवाय
निरञ्जनाक्षि स्रवदश्रुबिन्दु
निरन्तरं व्योमनि शैलशाल
 
निर्ययावथ विमृश्य युयुत्सा
निर्विकल्पममलं परमेकम्
निवर्ततां नाथ न वर्तते ते
 
निवारयामास पुनर्विलाप
निश्चित्य निस्त्रिंशतया तदैव
निश्वासधूमोर्मिभिरङ्गनानाम्
निषूदिताग्रेसरयातुधानाः
निष्ठां प्लवङ्गमबलैर्बलशालिनोऽपि
निष्ठुरं हृदि निपात्य स मुष्टिम्
नीतं विजित्य घनदं दशकन्धरेण
नीलानिली दक्षिणबामपक्षे
नुनुदुरुन्नदतः सदयं पशून्
नेतुमौषधवरं हिमशैल
नेन्द्रादयः संयति लोकपाला
नेशस्तमालोक्य वलीमुखेन्द्राः
नो चेदमुप्येषुपरम्पराभिः
नोचे न चक्रन्द मुमोच नाङ्गम्
नोपमानमथ नाप्युपमेयम्
न्यक्कृतानि च वचांसि गुरूणाम्
 

 
पपुः शिवा न व्युषितान्यसृञ्जि
पप्रच्छ तं प्रहशिराः
 
पप्रच्छ समुदाचार
पयोऽभिषेकेन पदाम्बुजाग्रे
परश्वथाग्नौ हुतराजलोकम्
 
परिशिष्टद्वयगतपद्याना-
पृष्ठ.
 
३४१
 
३७० । परिसमाप्त इव क्रतुरेष भोः
३४४ परिस्रवच्छोणितपङ्कदिग्धे
३८० । पश्यन्त्येव जगद्वृत्तम्
३७१ ।पश्य रामकलत्रस्य
३८२ । पाकोन्मुखं दशमुखस्य
३८८ पापाऽस्मि तात प्रियदुःखदेति
पात्रपङ्किमवभिद्य च पिष्टवा
३४४ पार्श्वयोर्न पुरतोऽथ न पश्चात्
३४१ । पिङ्गप्रदीप्तनयनैर्नवनीरदाभैः
३७९ । पितामहाराधनदृष्ट सर्व
३५२ । पितुः पेद रोपय वीरपुत्रान्
३६६ । पिपेष भूयः पिशिताशयूनाम्
३८२ । पुत्रातिकाय स्मर नः प्रसादान्
३९० । पुत्रेषु बन्धुषु सुहृत्सु सुहृज्जनेषु
३७५ पुष्पकं विविधविस्तृतपुष्पम्
३३८ । पूर्वं विचीर्णतपसा परितोषिताद्यः
३८३ । पृथगुपेतगृहीतचिरिद्रुमः
३६९ । पृष्टो न जाम्बवानेष
३४७ पौरुषं तदिह किं यदि बद्धो
३७७ । पौलस्त्य पौलस्त्य बली किलासि
३४१ पौलस्त्यस्य त्रिभुवनरिपोः
 
३८८
 
प्रकम्पयन् संहननातिभारात्
३८५ प्रकाशराज्ञीशतचाटुवादम्
 
प्रकिरतस्तरुभिः प्रथमं कपीन्
 
३५२ । प्रणेमुरन्येत्वनिवेद्यमानाः
 
३५७ । प्रतीच्छ सर्वे विजयस्व वेगात्
 
३५७ । प्रतीहि मां मातलिमिन्द्रसूतम्
३७५ । प्रत्यग्विचारय निवारय मोहमन्तः
३४९ । प्रत्यग्रकूटकुशलेषु रणोत्कटेषु
 
पृष्ठ.
 
३३७
 
३७७
 
३५८
 
३६०
 
३७४
 
३८६
 
३८३
 
३६५
 
३७०
 
३४१
 
३५०
 
३४२
 
३६२
 
३८५
 
३६४
 
३३८
 
३१९
 
३८७
 
३५२
 
३६८
 
३७८
 
३४५
 
३३३
 
३४७
 
३४९
 
३४९
 
३६४