This page has not been fully proofread.

तेषां स कोपि रणमूर्द्धनि
तेषाममन्दमदमे दुरमत्सराणाम्
तैः पूर्वयोधाभ्यधिकप्रपञ्चैः
तैर्दुर्निमित्तशतशंसितसन्निपातैः
तौ परस्परशरौघनिपात
त्रायस्त्र मां राम जगच्छरण्य
त्रैलोक्यलोकोत्तरविक्रमस्त्वम्
त्वं निशाचर विकत्थनमेतत्
त्वत्कारणादन्तरितैकपुत्राः
त्वद्धजैौ मनसिकृत्य मयाऽसौ
 
त्वमपि पूयसमीरणज व्रज
 
त्वयाऽनुभूतं बलमिन्द्रसूनोः
 

 
दहशुरमरा भूयो जैत्रैः
दरीमुखः क्षुब्ध इव क्षणार्धम्
दरीमुखे च
दशरथात्मजयोस्तपनात्मजे
 
दशाननत्रासचला ग्रहस्तम्
 
दशाननायेति मलीमसाभा
दानोदुरद्धिरदबृंहितवाजिहेषा
दिग्वाससं कोऽपि चकार सस्त्रीम्
दिग्व्यापिभिः प्रचुरवीर्यभराभिरामो
दुःखाकुलं हृदयमेहि परिष्वजस्व
दूरं ममज्जे दशकन्धरेण
हृप्यद्भिरायुधधरैर्निशितासिरोम
दृष्ट्वापि कश्चिन्निजवासगेहात्
देव प्रसह्य भवता भुजगेन्द्ररौद्रैः
देव्यौ किमित्थं प्रतिकूलदैवः
देहि प्रमीताय हुताशतोये
 
मकारायनुक्रमणिका ।
 
पृष्ठ.
 
३६२ । द्रुतं दशग्रीवरथः स भग्नः
३६६ । द्विधा चकार द्विविदो हृताक्षम्
 

 
३४७
 
३६५ । धनमिति स्फुटमुच्छ्रसितं नृणाम्
३८८ धातुः कुलेऽभूर्दश कन्
३७४ । धिक्कार्मुकं मे घिगिषूनिमांस्तान्
३६९ । धिग्दुर्विधेर्विलसितं विषयेन बुद्धेः
३८७ धैर्य विहाय स जगत्रयधैर्यहारी
३४१ । ध्वस्तः पुरा रावणिरावणाभ्याम्
३८४ । ध्वानयन्दशशरासन मौर्वी
 

 
३३९
 
३८१ । न कारयेत्तादृगनिष्टमस्याः
 
नक्तञ्चरैर्विनिहताः परिघप्रहारैः
 
३५५ नगरदाहपराभवपांसुना
 
३४८ न चन्दनैनेंन्दुकरैः प्रशान्ता
३१८ नमश्चराणामपि लोचनानाम्
न मनसा विमृशामि नरद्वयम्
 
३३४
 
३५३ न मधुरं मधु फल्गु च फाणितम्
३६९
 
३६५ । नरपतिर्भरतो जननीबलात्
३४५ । नलस्य न स्म प्रतिभाति किंचित्
३६७ । नान्तको न वरुणो न कुबेरो
३६२ नाप्रीयतान्यः स्वविलासवत्याः
३५२ । नायकं वनसदां रणतीर्थे
३६४ । नालीकनाराचविकर्णकर्णि
३४५ नासीरबन्धाय निषेदुराराद्
३६७ । निकटसिद्धिरसौ विधिरस्य भोः
३४३ । निकुम्भिलाहोमसमुत्सुकत्वात्
३४१ । निकृतिभिर्निकटेषु हरीश्वराः
 
४६१
 
पृष्ठ.
 
३५४
 
३५४
 
३३५
 
३७६
 
३७८
 
३६२
 
३६२
 
३५१
 
३८६
 
३७५
 
३६६
 
३३३
 
३७९
 
३७०
 
३३३
 
३६८,
 
३७३,३८१
 
३३५
 
३४७
 
३८७
 
३४५
 
३८७
 
३५३
 
३४७
 
३३६
 
३७२
 
३३८