This page has not been fully proofread.

४६०
 
ततोऽध्वगानां कुशलोऽस्तु पन्थाः
तत्कालमुज्झितरथः प्रतिगृह्य
तत्कालमुत्सृज्य कृतार्धहोमम्
तत्क्षणं वनसदां जयघोषः
तत्तनुच्छदपरिस्खलनोत्थम्
तत्पूर्वजाताद्भुतवैशसेन
तत्र ते मयसुतामथ नीत्वा
तत्राथ तं हनुमता निहतम्
तत्स्थैर्यमौज्झत्तदपायवात्या
तथाऽपराद्धं भुवनैः किमस्य
 
तदङ्गनालिङ्गनलालनीयम्
तदथ युद्धमविन्दत चन्दनः
तदस्त्रजातस्य तदा समन्तात्
तदा तदस्त्राहृतवारिदाली
ताशुगावेगतयाभिराम
तदीयनाराचशताभिपात
 
तदुपमानदरिद्रमिदं मुखम्
तद्दाम पौप्पं नृकपालमाला
तद्विनाशमवगम्य समीकात्
तद्वीक्ष्य लङ्काधिपतिः समन्तात्
तन्नितान्तपरुषाद्भुतवाक्यैः
तन्नैकशस्त्राहतिभिः समन्तात्
तन्यस्तसर्वप्रधनातिभारः
तन्मायया मोहयितुं यतिष्ये
तपस्विन्योरिति तयोः
तमग्रजं चेतसि सन्निधाप्य
तमजयत् प्लवगं त्रिदशेन्द्राजित्
तमिति वादिनमिन्द्रजयी हसन्
तमूचतुस्ते जय जीवनाथ
 
परिशिष्टद्वयगतपद्याना-
पृष्ठ.
 
३७२ । तयोस्तदत्यादरतस्तदानीम्
३६८ तले सति क्षुद्रमुशन्ति धीराः
 
३७६ । तव लसन्तु गृहेषु महोत्सवाः
३८४ । तवाग्रतो वक्तुमहं न जाने
३८८ तस्मिन्गते जाम्बवतो निदेशात्
३८० । तस्मिन्नपापशुचिमौलिकिरीट
३८५ । तस्य प्रसन्नस्तपसा विरिञ्चिः
३६२ । तस्यानुजं लक्ष्मणमाजिभाजम्
३६९ । तस्येति वाक्यामृतशीकरौघैः
३७६ । तस्यैकतानत्वमुपागतस्य
 
३४६ तां वीक्ष्य निस्त्रिंशकरेण तेन
३४० । तात नान्यगृहस्थाऽपि
३७८ तादृशः सहचरस्तव राम
 
३७८ । तानवेक्ष्य विलसद्वपुराभा
३७२ । तामरुन्धन्त कपयः
३७१ । तामातुरां गद्गदिकार्तकण्ठीम्
 
३३५ । तारं त्रिलोकीविदितैकसारम्
३४६ । तारे हरौ केसरिणि
३८२ । तावद्य मिथ्याजटिलौ मनुष्यौ
३४७ । तावूचे वाक्यसंक्षेपात्
३८५ । तिष्ठन्ति कारास्वमरस्त्रियो वः
 
३७२ । तूर्णं रणादपगतक्षणदाचरेभ्यो
३७० ते तेऽवतस्थुः कपयोऽभ्यमित्रम्
३७३ । ते दक्षिणाशामुखसंप्रसूताः
३५९ तेन रोषरभसेन जिघांसा
३७८ तेनाक्रन्दनिनादेन
३३४ । तेनेन्द्रसाहाय्यमहोत्सवेन
 
३३४ ते मिथः कथितदोरभिमानाः
 
३४३ । तेषां वलीमुखबलेरित शैलसानु
 
पृष्ठ.
 
३४३
 
३४५
 
३३२
 
३४२
 
३७३
 
३६३
 
३७५
 
३७७
 
३७५
 
३७५
 
३७४
 
३६०
 
३८४
 
३८९
 
३१९
 
३७४
 
३७१
 
३९८
 
३७०
 
३५७
 
३४६
 
३६२
 
३५१
 
३५४
 
३८३
 
३५९
 
३४९
 
३८५
 
३६६