This page has not been fully proofread.

क्षणं भ्रमित्वा स्खलदाकुलक्रमम
क्षणं मुमूर्च्छ श्लथगात्रयष्टिः
 
क्षयमियाय गवाक्षपताकिनी
क्षयाय सर्वक्षणदाचराणाम्
 

 
गजो ललज्जे गवयो मिमील
 
गतिरहो वपुरेतदहो बत
गतो दुःसहदुःखोष्मा
गर्भस्थितैवासि न किं विलीना
गवो गवाक्षो गवयो गजश्च
गाढप्रहारपतिता रजनीचरराणाम्
गाढप्रहारव्रणजर्जराङ्गम्
गुरून् प्रमाणीकुरु वर्तमानान्
ग्रहजुहूसमिदाज्यचरुस्रुचाम्
ग्राहग्रहा वलयिताः ततपुच्छदण्डैः
ग्राहोग्रराक्षसगणामनणुप्रमाणाम्
 
घ्राणकर्णनयनाननरन्धैः
 

 
चकार तूणीरशतं च तुच्छम्
चापान्तरं पार्श्वचरोपनतिम्
चारुबोधितविभीषणवाक्यैः
चिक्षेप शृङ्गाणि तथा गिरीणाम
चिन्ताकुले रघुपतौ स्फुटमुल्लसन्ती
 
छन्नान्तरिक्षक्षितिदिग्वितानाम्
 

 

 
जगजीविद्रवदं हिरण्य
 
मकाराधनुक्रमणिका
 
पृष्ठ.
 
जगाम कश्चिन्निजवासगेहात्
३८९ । जगुरथ सुरमार्गे चारु गन्धर्ववर्या
३७५ । जज्वाल परमत्युच्चैः
३४० जनायता पवनस्तव कोन्वसौ
३७२ । जय कपीनखिलान् जय राघवौ
 
जयकलाः सकलास्त्वमधीतवान्
 
जयति नः कुलवेश्मनि मन्थरा
 
३४८
 
३३९ । जय दशाननपुत्र जगत्रयम्
 
३५८ । जय पितः कुपितः कलशोद्भवम्
३८० । जयस्यरीनित्थमपि त्वमुर्व्याम्
३७१ जयावदानं युधि लक्ष्मणस्य
३६५ । जहि द्विषश्चक्रमिदं प्रशाधि
 
३७९ । जातो गतः संयति मेघनादः
 
३४२ । जानूरुनाभीकुचकण्ठघोणा
३३७ । जायायुगस्थापितखङ्गचर्म
३६५ । जितवतस्तव तात जगत्पुरा
३६५ जीवितं मदनुजस्य गृहीत्वा
जुहुधि जोषमुदेति हुताशनात्
जुहुधि देहमिहैव महाहवे
ज्वलज्जगद्वयापिशिखावलानाम्
 
३८२
 
३५४ । ज्वालामुखाः सूचिमुखाः प्रसस्रुः
 
३५४
 

 
३८५ तं निकृत्य शरमम्बरमार्गे
३७१ तं निधाय गतचेतनमङ्के
३९० ततः कपीन्द्राः प्रभुसूनृतेन
 
ततः प्रतीताः कपयः प्रती युः
३७६ । ततश्चकम्पे गुरुसाध्वसोर्मिः
ततश्च मूदुर्गतिसंभृत कुत्
 
३४९ । ततान तारः प्रकरं गिरीणाम
 
४५९
 
पृष्ठ.
 
३४९
 
३९०
 
३६१
 
३३४
 
३३७
 
३३३
 
३३५
 
३३७
 
३३२
 
३४९
 
३७९
 
३४१
 
३४१
 
३५२
 
३४६
 
३३२
 
३८४
 
३३७
 
३३६
 
३७८
 
३४६
 
३८७
 
३८३
 
३५२
 
३५०
 
३५१
 
३५२
 
३५०