This page has not been fully proofread.

इति वचोऽनुपदं कपिविद्रवे
 
इति वदन्तमभाषत रावणः
इति वितर्कनिपातितसंभ्रमः
इति विधाय गतः स निकुम्भिलाम्
इति श्रुतायां प्रभुघोषणायां
इत्थं कथञ्चिद्विनिरुद्ध
बाप्प
इत्थं विभीषणवचांसि धृतावधानः
इत्थमादरतोद्धतसन्धो
इत्यग्रहोद्वाणपरम्पराभिः
इत्युत्कटस्फुटवचांसि निशम्य तस्य
इत्युदीर्य महिषीं कुशपाणिः
इदं तदाहुः कवचं निवातम्
इदमनोकमनेकपरिच्छदम्
इदमसत्यमसत्यमरातिना
इदमितश्च यथायथमाहित
 
इदमुदेति समिद्भरबन्धुरम्
 
इदमुशन्ति नराधमलक्षणम्
 
इयच्चिरं तिष्ठति विष्टपान्त
 
इयमुपप्लवकारकवानर
 

 
ईये न जीवान्तमहं गदेऽस्मिन्
 
उच्चलत्कनकशैलतटाभाः
 
●उत्कटभ्रटिकोटिविट
 
उत्तरोत्तरपदै रघुनाथ
उत्ताल शैवालजटालवापी
उत्तिष्ठ विष्ठपजयी स्वमिति
 
उत्पातवातान्वितवानघात्तम्
 
उत्फणैश्च विषमैर्विषमास्यैः
 
मकाराधनुक्रमणिका ।
 
पृष्ठ.
 
३३८ उत्सृजन्तमभितः शरजालम्
 
३३२ । उद्गमन् कपयः पितृकाननम्
३३५ । उदपतत्परितः कपिराक्षस
३३६ । उदयशैलमहीयसि मारुतौ
३५० उदार म्भीरगुणाभिरामम्
३८० । उदितमभवद्दृष्ट्वा देवैः
३६७ । उद्गर्जता प्रियवचोभिरधीश्वरस्य
३८६ उद्धृतोद्धरघुरैर्हरिवारैः
३११ उद्भूतधूलिपटलैः परिधूसराणि
३६४ । उन्मीलोन्मील वैदेहि
३८५ । उन्मील्य शोकविकले मयि
३४९ । उन्मूलितं रिपुकुलम्
३३८ उपनताऽऽर्य तव स्वपदत्यजः
 
३३६ ।उपरतोऽसि न जीवसि रावणे
 
३३७ । उपासते यं सनकादयोऽपि
३३७ । उभौ महोदग्रबलाभिमानौ
३३६ । उल्लङ्घितो वारिनिधिर्यदर्थम्
३७८ । उवाच ते तीत्रशुचौ शुचातः
३३७ उवाच साचीकृतकण्ठपङ्क्तिः
 

 
३४७ । ऊचुस्तास्तति काकुत्स्थ
 

 
३८९ । ऋक्षप्लषक परिच्छदेन
 
३८२ । ऋजुरयं पवमानसुतः कपिः
 

 
३८७
 
३७९ । एकं न अज्ञे हतमुत्तमाङ्गम्
३६२ । एकः प्रियाबाहुलतोपघानम्
३८० एकत्र धातुर्वरलब्धमोजः
३८८ । एकाकिनी दीर्घमहम
 
४५७.
 
पृष्ठ.
 
३८२
 
३३७
 
३४०
 
३३९
 
३७३
 
३४८
 
३८२
 
३८९
 
१५८
 
३६३
 
३५८
 
३३६
 
३३८
 
३७७
 
३७७
 
३७४
 
३४३
 
३४३
 
३५९
 
३६९
 
३४५
 
३७७
 
३५८