This page has not been fully proofread.

४५६
 
अल्पायुषस्ते कतिचिद्विपन्नाः
 
अवसराधिगमेऽपससार सः
 
अवातरन्न कविमानजुष्टाद्
अवार्यवीर्यस्य सुरेन्द्रशत्रोः
अवोचत सभास्तारान्
असंख्यशाखामृगराक्षसक्षम्
अस्तप्रहस्तमुखमुख्यमहाभटोऽपि
अस्तोकशोकविकलं तमवेक्ष्य चण्ड
अस्त्रान्तरैरन्तरयाञ्चकार
 
अस्मत्कुले प्रोद्यतवीरपुंसि
अहर्निशं तीर्णकुकर्मकोटिः
अहह किं वदसीति विशुश्रवे
अहो बालस्य कौलीन
अहो रथस्यास्य हरेरिदानीम
 

 
आकर्णकुण्डलितकार्मुकमुक्तबाणः
आकर्णकृष्टोत्कटचापदण्डे
आकुञ्चितं सध्यम ( व ) द्यकर्मा
आकृष्यतां द्रुतं देवी
आकेतितादप्यतिदूरभाजः
आक्रान्तकान्तनगरीनिलयाग्र
आखरगव्याघ्रविडालचक्र
आगच्छ वत्स मम यच्छ वचो
आचार इत्यध्वनि ते किलायम्
आततायिनमरातिमहत्वा
आत्मानमप्यगणयंश्च रणानुरोधी
आदेऽथ रजनीचर भर्ता
आदेहपातादयमाहवोऽपि
 
आनाय्यतां बुद्धिबलेन राजन्
 
परिशिष्टद्वयगतपद्याना-
पृष्ठ.
 
३४२ । आन्तरः पुरुषो वेत्ति
३३५ आपृच्छ्य दुर्वारसहप्रयाण
 
३४६ । आपृच्छ्य भृत्यानखिलान्
३७१ आबालकालादपि संचितं यत्
 
३५७ । आमूललूनानि शिरांस्यरोहन्
३५१ आमोदनिद्रागमनादतीये
३६७ । आर्तस्वरं रावणनं जिगाय
३६३ । आर्य पूर्वस्तवेक्ष्वाकुः
३५३ । आर्य विज्ञापयाम्येष
३७६ । आलोकनोद्भूतनिजान्ववाय
 
३७६ । आश्रुतिश्रयितकार्मुक मौर्वी
३३५ । आसप्तपाथोनिधिकूलपीठात्
३६० । आसांचक्रे समं तेन
३५३ । आसादितारातिजयोद्धुरत्वात्
 
आस्तां महेन्द्रविजयी सहि
आस्वादितं मांसमिदं कपीनाम्
 
+
 
३७२
 

 
३६९ । इत इतः खलु शौर्यरसादमी
 
३५९ इतरवानरबद्धरवानराः
३४७ । इति क्रमाप्तप्रतिहारमूलाः
३७३ । इति जगाद च तं विशदं मनाक्
३४६ । इति निगद्य निरन्तरपातिनाम्
३६२ । इति निशम्य निशाचरसंपदम्
३४५ । इति प्रतापाच्चकितैः कपीन्द्रैः
३८४ । इति प्रसादाभिमुखे महिण्या
३६६ । इति ब्रुवन् वैरिविलुप्तचक्रः
३८९ । इति मिथः स्फुटवाग्व्ययिनोस्तयोः
३५० इति रजनिचराणां विक्रमेण
३४३ । इति रामं समुद्दिश्य
 
पृष्ठ.
 
३५८
 
३४४
 
३४५
 
३७४
 
३५४
 
३४६
 
३५३
 
३६०
 
३५७
 
३५१
 
३८७
 
३४७
 
३५७
 
३५३
 
३६४
 
३४६
 
३३७
 
३३९
 
३४५
 
३३५
 
३३९
 
३३८
 
३५०
 
३४३
 
३४४
 
३३४
 
३४८
 
३६०