This page has not been fully proofread.

स्मरति किञ्चिदयं न तवाग्रजः
स्मरति यो न गृहं निजमुन्मनाः
 
स्मरन् पितुस्ते नियतं दशास्यः
स्मरव्ययक्कान्तवलत्पुलिन्दी
स्मर स्मरारिप्रमथस्य शापम्
 
स्मरागमान्वाचयतु स्वयं पुरः
स्मरात्मनः साधय देवकार्यम्
स्मरास्थिभिः सृष्टमिवामृतोक्षितैः
 
स्मरिष्यति त्वां न स बोध्यमानो
स्मर्तस्यकलिकाजालम्
स्मित कान्तिच्छटातिथ्यम्
स्मितभिन्नमुखीं च सप्तलाम्
 
स्मिताईबिम्बाधर
मुद्रमुन्नसम्
स्मितेन वाचाऽभिनयैरभिज्ञया
स्मृताञ्जनेयसम्बन्धो
स्मेरमुग्धमुख चन्द्रमसा वा
स्मेरास्यस्य स्वैर्भटैरुज्झितस्य
स्याद्वत्स रामहतकात्
 
स्रस्तैरङ्गैः स्वैरमाजिस्थलीषु
स्वं स्वं वदत विज्ञानम्
स्वकार्यलाभस्तिमितः कपिः
 
स्वकृत्यभार सन्न्यासी
स्वजनैः समवैतु मानुषी
स्वनैरनुत्रासविचित्रकाकुभिः
स्वन्तमेतदिति सृनृतयोक्त्या
स्वपन्ति कच्चिद्गृहिणो
स्वमध्यपुष्णता कायम्
स्वयं न जातु प्रणयाद्धटन्ते
स्वयं नृत्यसि किं भ्रातः
स्वयं समाख्याय स वालिसूनुः
 
मकाराद्यनुक्रमणिका ।
 
पृष्ठ.
 
६१
 
स्वयमुत्पत विस्त्रब्धम्
५५ स्वरंहसः कुरुत कपीश्वराः
२४० । स्वर्भोगोपचितस्वाङ्ग
२७ । स्वविक्रमप्रतिसदृगीक्ष्यताम्
स्वसारं निष्फलं मन्ये
 
९९०
 
१५७
 
स्वस्ति तेऽस्तु निकषातनयानाम्
 
२८८ । स्वस्सुन्दरीनाथ जयेन्द्रियारीन्
१५५ । स्वागतं वः क्षणमिह
२२ । स्वामारूढं दशादोलाम्
१ । स्त्राराजितः संयतवातसूनोः
२१२ । स्वालोचितं वक्तु भवानिदानीम्
१०६ । स्वासिभिः कपिभिरात्मसात्कृतैः
३४ । स्वासिलूनपुनर्जाताम्
४० । स्वीकरोति शनकैर नोकह
 
९१ स्वीकृतं न नलिनैर्निमीलितम्
 
१४२
 
स्वीकृत्य वैकृत्यविडम्बनानि
 
२६५
 
स्वीकार करकोटिलालना
 
स्वीचकार कलहोत्तरं शवान्
 
स्वीयानामिव मे धाम्नाम्
स्वैरं जहासैव ययौ न दैन्यम्
 
२६४
 
९५
 
२१
 
स्वैरं प्रहस्तहस्ताग्र
 
स्वैरमग्रकरजैर्विवृत्य च
 

 
२९७
 
३०
 
१३८
 

 
४१
 
८ हंसीव हंसगमने किमियम्
२४० हतशेपानथाशासु
२८३ । हतहेमचमूरुणा मुमूर्षोः
२४१ हुताविमौ किं प्लवगैः
 
स्त्रैरमह्लाय मन्त्रेण
 
स्वैरमाकृष्य नेत्राणि
 
४५३
 
पृष्ठ.
 
१८७
 
१३३
 
७८
 
१३१
 
२११
 
१४३
 
२०३
 
८२
 
२८२
 
२०१
 
२४
 
२५८
 
१८३
 
१२
 
१३
 
२३९
 
१८
 
२६२
 
१८६
 
२८९
 
१८४
 
१५
 
२४३
 
१८४
 
३२७
 
३१२
 
६५
 
२७२