This page has not been fully proofread.

४५०
 
सम्यभ्गुणग्रहपवित्रधियां प्रभूणाम्
सम्राट्पदस्थस्य पदादपेताः
स यक्षरक्षःसुरसिद्धयोषिताम्
स यथास्तीर्णशेषाहिः
सरक्षति बिलं वीर
सरभसमवसाव्य वृक्षराजी:
सरभसादरवेगपुरस्कृताः
सरभसाश्चलिताश्च नभश्चरैः
 
सरसीः सरितश्च तेऽभिजग्मुः
 
स राक्षसव्यूहपतिस्तदानीम्
सरितो यतीरनुबबन्ध रसन्
 
सरिद्दरिद्वाति शरत्समागमे
सरेचकैः कुत्रचिदङ्गहारैः
प्रहर्तुमकरोत्
सर्वतः परिगतेव पर्वतैः
 
सर्वत्र सर्वायुधपाणयस्ते
 
सर्वधर्ममयि सर्वनमस्ये
सर्वमस्थनां विसन्धानम्
सर्वसेनाङ्गविकलम्
सर्वेऽपि शकुन्तराजकेतोः
 
सर्वे वयं चलिष्यामः
 
सर्वे वयमधो नीताः
 
स वत्स विरलो जन्तुः
 
स विगाढरसो विलासिनाम्
स विजित्य चिरेणं शोकचाधाम्
 
स विलोलबाहुयुगलः
स विवेद हतीर्न रक्षसः
 
स विष्टपत्रयगुरुः
स विसृज्य सुतामगर्भजाम्
 
रामचरितान्तर्गतपद्यानां -
 
पृष्ठ.
 
१७० स विस्खलति भेदाली:
२२ । स वृथाऽस्माभिरुद्दाम
१५८ । सशक्तयः शक्तिगदाशुगानाम्
७६ । स सम्प्रति स्वातिरपाणिवेपथुः
९३ । ससैन्येन त्वया सार्धम्
५३ सस्मार कार्य विज्ञहौ विकारम्
५८ सस्मार पूज्यं मयमेति शङ्काम्
सहजातविदग्धकैशिकी
सह नवार्ककरैरिव यूथपैः
२९० सह निकामनिवासमहोत्सवात्
२२६ । सह प्रगाढप्रणयैः प्रशंसति
 
९६
 
११८
 
३४ । सहस्रमरुणाक्षाणाम्
१९३ । सहस्रमस्रोक्षितविग्रहाणाम्
२१७ सहाश्रु मुञ्चन्ननुगच्छसि
१६ सहोदरौ मालिसुमालिनौ ते
२३९ सह्यानुयोगोपनतं ददर्श
१४१ सह्यान्यसह्यविरहे रिपुतर्जितानि
 
२८४ । साऽग्रगप्लवगहंसमण्डली
 
२५० साऽघूर्णयद्दीर्घमधीश्वरं पूः
सा चचार नखराङ्कुशावली
 
१२८
 
७९ सा तात श्वशुरसमर्पिताऽस्ति
९३ सा तुतोष तुषितैः सह तस्य
 

 
साऽथ प्रभाता रजनी
 
२९७ साऽथ सादरनभश्चरसार्थ
 
६७ । सा दशा रामभद्रस्य
१७४ । सादिनोऽस्थ्यतिलिलह जम्बुकी
 
३०२ । साधूक्तमादौ हि नयप्रयोगः
 
७७
 
साध्या मयैते नियतेः प्रभावात्
 
६९ । साध्वसं जनयत्येष
 
पृष्ठ.
 
२८०
 
८६
 
२८९
 
१५७
 
९८
 
१५२
 
१९८
 
११३
 
५५
 
५७
 
१५७
 
१८२
 
२९३
 
३४
 
२३८
 
२८७
 
७१
 
२६०
 
२९१
 
२५९
 
३१०
 
१४३
 
३२१
 
१४०
 
८७
 
२५९
 
२०१
 
२८८
 
८०