This page has not been fully proofread.

शृणोषि कच्चिद्वचनं विपश्चिताम्
शेषस्तथैव स तवास्ति तथैव
शेपोपुष्पस्त को याय
शैलादित ईयते सुवेलम्
शोकस्य लोकनिधनोद्धुर कः
शोकार्तं पितरमिति प्रतीतसत्वा
शोणिताक्षविरूपाक्ष
शौचानुपदं भवत्सु वत्साः
श्यामः सितातिनिरायतपक्ष्मलाक्षः
 
श्यामः सुदंष्ट्रोऽरुणत्रञ्जुलांस
श्रद्धारभसेन यावदूर्ध्वम्
श्रमः सिद्ध्यवसानोऽयम्
श्रममाप चिरेण वानरः
श्रमयामि वृया वरूथिनीः
 
श्रान्तमन्तरयामास
 
श्रान्ताः संप्रत्यासतां तावदेते
श्रावितागममिव द्विजारवैः
श्रियमप्रतिमां विवृण्वती
श्री धर्मपलकुलकैरव काननेन्दु
श्रुतं वचोऽस्य क्षणदाचरेन्द्राः
श्रुतः पद्मो विकलितः
श्रुतमस्मद्वचः सभ्याः
श्रुतमातुलमृत्युमीयिरे
श्रुतमृक्षराट्प्रभृतयः सचिवाः
 
श्रुतवानसि कच्चिदूर्जितम्
श्रुतस्य ते परीणाम:
श्रुतिषु श्रुतनाकनिम्नगा
श्रुतोऽयमृक्षराजस्य
श्रुत्वाऽथ घर्मान्तघनोपमस्य
 
मकराद्यनुक्रमणिका ।
 
पृष्ठ.
 
४० श्रुत्वाऽपि लङ्कापुरवैशसं तत्
२२३ ।श्रूयतां तद्गतात्मानम्
 
२६ । श्रूयते हि शिरश्छिन्नम्
 
१२८ । श्रोतव्यचाटुरसकोमल ०
३२८ । श्लथबाहुलतोपगूढकुम्भम्
३१० लथेन केचिद्विविशर्मखेन
२४७ । श्लाघापदानीति सरोमहर्षा
१२२ । श्लाघ्याः कस्य न ते यूयम्
४७ । श्वशुरः शिशुरेव तेऽभिषिक्तः
१५१ श्वशुरः सुषेण इति चास्मदीशितुः
१२५ । श्वसिति जनकपुत्री सत्वरो
 
८३
 

 
३०२ । संक्रीडन्तः स्यन्दनास्ते तदानीम्
 
२९६ । संक्षिप्तमेतर्हि करोमि देहम्
 
३१२
 
संघट्टपिष्टतरतालतमालखण्डैः
 
२६६ । संनद्धं रथपादातम्
संनह्यतामाहितलक्षणानाम्
 
१४
११० संनादयत संनाह
२५३ । संनाहकृतवेगैस्तैः
१९२ । संपातिः शतबलिरङ्गदः सुषेणः
३१७ संपूर्णकल्पेऽपि मनोरथेऽस्मिन्
१८८ । संप्रति प्रथममार्य गृह्यताम्
२९६ । संप्रतीष्टसुरपुष्पवृष्टयः
२२९ । संप्रेक्ष्य राक्षसीः क्षिप्रम्
११४ । संबभूव नगमूर्धनि तस्मिन्
२७३ । संभवत्यभिमरः पुरेऽथवा
११३ संभोगवानिव व्याधिः
 
७७ । संभ्रमन्निपुणष्टिरधस्तात्
२०१ । संमुखीनघनपत्रबन्धनात्
 
४४७
 
पृष्ठ.
 
१९८
 
२०८
 
२८५
 
२२३
 
२८
 
२०२
 
१७४
 
२०
 
२६५
 
१४९
 
२१९
 
२५१
 
२००
 
२५१
 
९५
 
३०८
 
१५०
 
१२
 
२५४
 
२४८
 
१३७
 
१२
 
१८४
 
१४४