This page has not been fully proofread.

विसृज्य पाण्डुच्छद नौघतुल्यम्
 
विसृज्य वीरान्विमनाः स
 
विस्तीर्णपक्षो गगनं ततान
 
वित्रब्धं वदत बुधाः
वित्रब्धमथ विश्रम्य
 
विस्त्रब्धमधिकाराणाम्
विस्रब्धमादिश किमाहरतु
विस्रब्धमाज्ञापय किं करोमि
 
विहगेश पाहि सुहृदः
विहरन्तु सहावरोधनैः
विहसितविरसागदोपयोगो
 
वीणावति त्वमुपवीणय
वीथीषु वेदिषु चयेषु
वीरमं कमवलम्बितमम्बरेऽस्मिन्
वीरवक्त्ररुधिरोक्षितद्विप ●
वीराः कारुण्यमुज्झन्तु
वीरानलैकारणितामपीत्थम्
वीरैर्महार्हाभरणैः
वीरौ च मैन्दद्विविदौ
 
वृद्धमङ्कमनयच्छिशुभ्रमात्
वृष्टिविच्छेद जातेन
वेगवातविधुतप्रमुखाम्रो
वेगोद्धृतेन प्रधनाङ्गणान्तात्
वेगोऽयमनादिमोहजन्मा
वेणीं विमुञ्चतु किमङ्कजुषः
वेद्मि विस्मृतसुरप्रयोजनः
वेपते स्म दिवि देवसंहतिः
वेलाटवीयवनिकाजनितान्तरस्य
वेलातटस्थेन मयाऽपि दृष्टो
 
मकराद्यनुक्रमणिका
 
पृष्ठ.
 
२६ वैधेयस्येव भवतः
२३५ वैरूप्यं पिशितभुजस्तदुग्रमाजौ
२३७ । व्रजत द्रुतमिष्टसिद्धये
३१० व्रजत साधयतारविगोचरात्
२४२ । व्रज रामं महात्मानम्
२०९ व्रज वलीमुखनाथ यथागतम्
 
३२३ । व्रज सम्प्रति किष्किन्याम्
२५ । व्रज सिद्धये हतसमस्त
१७२ । व्यकूर्दतोच्चैः कवची पिशाचः
 
११८ । व्यक्तं न तदा मयाऽनुजस्य
व्यक्तवर्त्मबिलवाहिनीवन
 
४८
 
व्यक्तविश्लथवरूथसन्धयो
 
१६२
 
१६१ । व्यक्ताव्यक्तं वेत्सि विश्वं त्वमेव
 
३२७ । व्यजृम्भत व्यवहितभास्कर।तपम्
२५९ । व्यतरत्खरकन्धरात्रालताम्
२१२ । व्यतिरेकेऽपि यत्कार्यम्
व्यतीतविघ्नः सुहृदर्थनिघ्नो
१७९ । व्यलीकमन्युष्विव कामिनीभिः
व्यलोकयत्कामपि कर्कशस्तनीम्
 
२३८
 
१६
 
व्यवस्थापय यूथानि
२ व्यसुविश्लिष्टविच्छाय
व्यस्मर्यतामृतमरीचिकराभितापः
 
१३८
 
व्यस्य वर्ष्म विकरालमथारात्
 
२५०
 
१२२ । व्याकृतानेकभङ्गीनाम्
१६७ । व्याक्रोशनादपि कटु क्षणदा •
 
२५६ । व्याततोडुदशनापि मुच्यसे
 
निर्मलं वियत्
 
२६०
 
व्याप्य दूरमथ
२२२ । व्यावल्गतोश्च वलतोश्च
१९८ । व्याहृताश्चाटवो लाटैः
 
४४५
 
पृष्ठ.
 
२४५
 
३०९
 
११८
 
६२
 
२१८
 
२७१
 
१७६
 
२३६
 
१२५
 
१९
 
२५९
 
२६७
 
१३६
 

 
२४
 
१९१
 
१६०
 
२७८
 
३१९
 
२९
 
१४१
 
२१०
 
१६२
 
१५
 
३२६
 
८५