This page has not been fully proofread.

४४९
 
वदन्त इव वृत्तान्तम्
 
वदन्ति भीताः सचिवा न किञ्चित्
वदन्ति वर्त्म वाराह
वढ् वर्त्म बिलोदरादितो
वद वीर सन्दिशति किम्
 
वघबन्धादयस्तास्ताः
 
वनानि पुष्पं सलिलानि मौक्तिकम्
वने विन्यस्यति पदम्
वनौकसस्तस्य नवेश्वरस्य
वनौकसां प्राप जयप्रघोषः
 
वन्द्यः सुतः स खलु राम
वपुरप्रतिसुन्दरं क्षणात्
वमन्नसर्गित नेत्रजिह्वः
 
वयमप्यनुभूतवत्स्मरामः
 
वयमप्सरसः परश्शताः
 
वयमुक्ता मुनिवरैः
वरं विपन्नमावाभ्याम्
वरमित्थमिदं गतं वयो
 
वरुणोऽयमस्ति निभृतो
 
वरेण्यः स हिरण्याक्षः
 
वलत्यत्युच्चमासाद्य
वसादिकस्नेहविशेषदिग्ध
 
वह गुर्वी धुरमिमाम्
वहन्त्यमी वनोत्सङ्ग
वह्निः पलालेषु पविर्नगेषु
वह्निः स च पिङ्गलः प्रजानाम्
वह्नौ वाते वज्रपाणौ यमे वा
वाक्यं कटु तत्प्लवङ्गमानाम्
वाक्यं पितृव्यस्य यदि प्रमाणम्
 
रामचरितान्तर्गत पद्यानां-
पृष्ठ.
 
८६ । वाङ्मश्रणात्स चास्माभिः
२३ । वाचस्ताः श्रवास कृता न
८० वाडवः किमुदधेरुदितोऽयम्
वात्येयं केवला नोभौ
 
वात्सल्यवेगोपहृतम्
 
११६
 
१७१
 
१८६ । वानरस्य बलमीदृशं कुतः
१५६ । वानरस्य विदितेह न तेऽहम्
वानराश्च पिशिताारीभिः क्षताः
२१ वानरैः प्रचुरशस्त्रको विदा
२९२ । वानरोप्सरसमीप्सति स्म न
 
१८७
 
७२ । वामेतरेक्षणपुटस्फुरितप्रहृष्टः
१०७ । वार्ताऽपि न श्रुता काचित्
 
२९२ । वालिपुत्रमवधूय स क्षणम्
वालिसुनुर चलायुधो बली
 
७०
 
विकटाभरणाः सकङ्कटाः
 
विकटेभघटः शठाह्रयो
 
११२
 
८७
 
३१४
 
। विकलसकलकाया
 
११५ ।
 
विकसत्कलिकानुकारिणीम्
 
३२०
 
१७७ । विकार इव शोभावान्
७५ । विकृतेष्विव कृत्येषु
१८८ विक्रमन्ते न सुभटाः
१९२ । विक्रमेण सुहृदामभिकामम्
विचक्रमेऽथ क्रमवेगविक्रिया
७९ । विचरति चुलुकोद्धृताम्बुराशेः
२०० । विचरति परकारणेन कृत्स्नाम्
१२४ । विचरति लघुलब्धलोकपारः
२६९ । विचारयति नाचारम्
१२० विचित्य विन्ध्यमखिलम्
२०४ / विचित्रविक्रान्तिविकुञ्चित
 
O
 
पृष्ठ.
 
८८
 
३१०
 
१४०
 
१०१
 
२४२
 
२६१
 
१४४
 
२५६
 
२५८
 
२५८
 
१५२
 
८९
 
२६१
 
२६०
 
२९९
 
३००
 
१८९
 
१०७
 
१८४
 
२४८
 
२७७
 
१३९
 
४३
 
५०
 
५३
 
१२
 
२७७
 
९०
 
४५