This page has not been fully proofread.

रुचोऽधिका यत्र चतुष्पथेषु
रुजा गृहीतचरणः
रुणत्सि किं मां कलहंसि
रुणद्धि कच्चित्क्लमसुप्तरोहिते
रुतिध्वनिना तेन
रुद्धस्तपस्वी स कथं न
रुद्धा मुनिभिराख्यात
रुद्धोऽस्मि गिराऽऽर्द्रयाऽद्रि ०
 
रुधिरारुणसङ्कराम्बरो ०
रुरुचे घनक्षतजनिर्गमो०
 
रूढारुणश्मश्रुजटाटवीकाः
 
रूपिता साऽपि यत्नेन
रेचयामास निश्वासात्
रेजेऽरविन्दैररविन्दबन्धोः
रेजेस राक्षसपतिः
रेमे रभः शिखरमृक्षवतो
रोधसः पुलिनमाब्जिनीं ततः
रोधस्यजस्त्रमयमोघरवो
रोम्णोऽपि रक्षोवपुषि क्षतिं ते
रोषानलः संप्रति मे घनादः
 
लक्षाणि लाक्षारुणवीक्षणानाम्
लक्ष्म्याः पितैष तव पूर्वभवप्रियायाः
लघूलसल्लहरितुषारतस्करैः
लङ्कादाहरुगद्यापि
लङ्के नगरि दुग्धाऽसि
लङ्केयमयं क्षपाचरेशः
लङ्कोत्सङ्गात् पिङ्गलश्मश्रुमालः
 
लृतिकाभिरात्तविटप।भिरन्तिकात्
५६
 
मकराद्यनुक्रमणिका ।
 
पृष्ठ.
 
७८
 
१४७ । लब्ध्वा स भर्तुः सदृशम्
लभ्या कथं जनकराजसुतेति
१९६ । लम्बमानमसिना हसन्निव
४२ । लम्बमानो बभौ कण्ठात्
२७७ लवणोदधेरिव सुधाकिरणम्
२१ । लवलीमभिनीतविक्रिया
८८ लसद्भिर्विविधोष्णीष
१२५ । लहरी लहरीषु नर्मणाम्
३०० लाघवान्निजतनोरञ्चयत्
१७६ । लाङ्गूलेन गभस्तिमान्वलयितः
लावणेऽहमिह वारिणि रक्षः
८४ लिखतीव नखेन कस्त्रिकम्
२०८ । लिङ्गं न किञ्चिदभिकाङ्क्षित •
२८ । लुप्तामिवाघततिभिः
१६५ । लुप्यते स्म कृपणोचितचेष्टा
२२१ । लुलोठ धूलीषु पपौ मधूनि
१३ । लोकानुवर्तनघृणोज्झितचित्रकूटः
लोचनालिनिवहैकपङ्कजम्
२९२ । लोभस्य मोहस्य मनोभवस्य
१५१ लोलपुष्पविटपोल्ललितानाम्
 
२९४
 
२२४
 
व.
 
२९३ । वक्षः पृष्ठं न क्षतं दृष्टमासीत्
२२३ । वक्ष्यन्ति माममर्यादम्
१३२ । वचोमन:कायनिवेदितत्वरा
२१० । वञ्चयित्वाऽऽननश्रेणीम्
२०६ ।वतंसकाब्जात्किमलिर्न वारितो
 
१२८ वत्सेन मया च खं भजदयाम्
२६४ । वदतीति बिभीषणे रणः
१७० । वदतौपायकं समन्ततः
 
४४१
 
पृष्ठ.
 
२९३
 
२२२
 
२५७
 
२२९
 
१०६
 
१८३
 
११२
 
२६१
 
१३६
 
१४४
 
१०३
 
१६४
 
१६५
 
१३७
 
२८
 
७०
 
१८
 
२२
 
१३७
 
२६८
 
२१७
 
१८२
 
३३
 
१२३
 
३००