This page has not been fully proofread.

यावच्च वलामि लब्धसंज्ञः
यावत्क्रोधाद्दूरमाकृष्य चापम्
यावदङ्गमधमन्महेन्द्रजित्
यावन्न विश्राम्यति वेगजन्मा
यावन्निपतामि निष्प्रयत्नः
यासु नार्ककरैः क्रान्तम्
यास्त्वदीयाः भजन्ति स्म
यास्यन् कृतार्थः स पुरीम्
 
युक्तोऽरिसंश्रयः पूर्वम्
युगपच्च युगेन वीणयोः
 
युगपच्चलितेषु यूथपेषु
 
युगपज्जग्मतुर्मोहम्
युगपत्कुमदारविन्दयोः
 
युगपथ विशल्यौ
 
युगपद्दशमार्गणासन •
 
युभ्यैर्जोषं किं पिनष्मि
 
युयुजे निजकारणानुसारात्
युयुत्सारभसोत्खात
युयुधाते महायोधौ
युयुधे शतमन्युना सहोच्चैः
युवराट् स हि देव दीप्यते
युवा स वज्रांशुविशालमौलिः
यूथेन्द्रैरथ पृथुचन्दनाङ्गदायैः
ययं सुकृतिनस्त्रासात्
ये नमन्त्यक्रमाद्दूरम्
येनाद्य रामचरितम्
येनाराक्षवयस्वलन् •
 
येनोत्कृत्ताः स्वमूर्धानो
 
येऽपि प्रत्याययुर्भग्नाः
 
मकाराद्यनुक्रमणिका ।
 
पृष्ठ
 
१२५ । येऽसृक्पङ्के दूरमग्ना निषेदुः
२६५ यैरीषदुक्तः प्रणतिप्रकारः
२६१ यो न स्खलेन्महीधेषु
२२ योऽस्तु सोऽस्तु मतेऽस्माकम्
१२७ यो हरिः स हरो देवः
२४५ यौ खल्विमौ यश्च भवान्
 
२४५
 

 
२७४ ।रंहसश्च महसश्च समाधेः
२४९ । रक्तोत्पलमण्डलः स मौलिः
 
११३ रक्षःकठोरकरघातविजृम्भ०
६३ । रक्षः कदाऽपि कपिरेव
रक्षःकायैः कज्जलक्ष्माधराभैः
 
१०१
 
१०५ रक्षःपतेरिन्द्रजिता सुतेन
२८६ । रक्ष क्षणदाचराद्वधूं स्वाम्
 
२९८ । रक्षन्तु नक्तन्दिवमासुवेलाद्
 
२६९ । रक्षसां वपुषि कीकसान्तरे
६८ रक्षोगुल्मेष्वेव संसक्तपाताः
३ रक्षोभटाः प्रष्ठभटान्तराले
१०१ रक्षोभिः कपिषु शरैस्ततः
६६ । रक्षोभिरनुबद्धस्य
२९७ । रक्षोभुजङ्गः सोऽन्विष्टः
२४१ रक्षोवदनान्न रक्षिताऽहम्
३०६ रक्षोवनेऽस्मिन्मनुजेन्द्रसुनोः
७६ रक्ष्यतेऽम्बरपथोऽन्तिकलङ्कः
२४६ । रघुनाथवधूर्न चेक्षिता
 
९१ रघुपतिः कपिषूपयमात्
२०५ । रघुपतेः प्रथमं चरणाब्जयोः
२४४ रघुवृषभपुरोगास्तेऽथ
 
९४ । रजनयो दिवसाश्च सदा
 
४३९
 
पृष्ठ.
 
२६३
 
२०३
 
२७६
 
९४
 
२१५
 
२७९
 
१३९
 
१२४
 
३२५
 
३२६
 
२६३
 
२८७
 
१२६
 
१९९
 
२५९
 
२६९
 
२९४
 
३०६
 
३२१
 
८४
 
१२६
 
१४९
 
१४४
 
११६
 
६१
 
३२९
 
५८