This page has not been fully proofread.

मुक्तमोहमवलोक्य लक्ष्मणः
 
मुक्तोऽसि वालिनः सख्यात्
 
मुखारवः प्रादुरभूत्पुरस्तात्
मुखेन दंष्ण
मुखेन पूर्वाद्रिललाटविस्फुरत्
मुखेन भाति स्म सहस्रपत्रम्
 
मुखेन मे प्रार्थयते गरीयसीम्
 
मुखैरतुष्यन्न तदात्मयोषिताम्
मुखैर्वलीमुखालोक
मुञ्च क्षमातलमिदम्
मुञ्च मुञ्चाम्यहं प्राणान्
मुञ्च मोहमवतीर्यतामितः
मुदितेव राजतनया तमब्रवीत्
 
मुनिशापतमोहतः स राजा
मुमुचे नमुचेररिंस
मुमुदे नृपतिः सुतैश्चतुर्भिः
मुमूर्छ भूयः कपिराक्षसानाम्
 
मुमूर्छ युद्धं घनगुल्मभाजाम्
मुमूर्षुरेष प्लवगस्तपस्वी
मुष्टिमुद्यतमाहत्य
मुसलं मुहुरेष लालयत्य
मुहुरनिलविमानशंवराली •
 
मुहूर्वान्तस फेनास्त्रो
मुहूर्तं क्रियतामार्य
मुहूर्तमुद्दीप्य ययुर्विनाशम्
मुढाविमौ राजसुत
मूढे मानुषि वैदेहि
मूर्छद्भिरन्योन्यमनेकवर्णैः
 
मूर्छान्तरोद्धुरविलोचन ०
 
मकाराद्यनुक्रमणिका ।
 
पृष्ठ.
 
१२ । मूर्छिताः शतमचेतनाः शतम्
२४९ । मूर्तिः सुधांशोरिव लाञ्छनेन
१९४ मूर्धाऽयं समधिगतः समग्रमौलिः
२७३ । मूर्ध्ना जाम्बवतोऽभिवाद्य
१५५ मूर्ध्नि संनिहितगृध्रपङ्कयः
२८ मृगाः सम्प्रति शालेयम्
४५ मृणालकण्ठीष्विव मानसालयः
 
१५६ मृतसञ्जीवनी शुक्ला
१८३ । मेखलासु विकलासनबन्धैः
 
१६७ । मेघजालपिहितात्मविग्रहो
२७६ । मेघाः किरन्ति जलमस्य
१२ । मेने निमील्य नयने नय
 
१७५ मेने स निर्व्यूढ इव
६८ मैथिलीत्यसवस्तस्य
६६ मैन्दो महेन्द्र इव
 
मोघं विहृत्य स ततो
२९० । मोहात्पुरस्तादद्वधीरितस्य
 
२८९
 
।म्लानाकृती मलिनचीरधरौ
 

 
१९३
 
२११ यं दूरमैधयद्वेधाः
३०० य एतां वेत्ति स बुधो
५१ यतध्वमत्रधेरर्वाक्
यत्प्राग्यानध्वंसकध्वंसनेन
४ यत्र ता निष्कुटभुवः
२९१ । यत्र यत्र तव सिद्धिग्रतः
२७७ । यत्र वाति न कुमुद्वतीमरुत्
 
१०१
 
२१० यत्रासितः स्वद्युतिमोषदोषात्
२८७ यत्रैव तत्रैव पतामि तावत्
१६९ यत्रोच्चवीचीचयचुम्बितेन्दोः
 
४३७
 
पृष्ठ.
 
२५७
 
१४९
 
३१०
 
१३६
 
२५५
 

 
१५५
 
३१९
 
१३८
 
२६१
 
२२४
 
१६२
 
३१३
 
२५०
 
२१९
 
१६३
 
२०४
 
१६८
 
७५
 
२१५
 
७७
 
२६७
 
८५
 
११
 
१४
 
१४७
 
१५०
 
१४८